SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ---------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१७७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक जीवाभि [१७७] गाथा: ||१-३२|| श्रीजीवा- वलाद्' अपाकृत्य शेषस्य पञ्चदशभिर्भागे हते ये चत्वारो भागा लभ्यन्ते ते द्वापष्टिशब्देनोल्यन्ते, अवयवे समुदायोपचारात्, एतथा प्रतिपत्ता व्याख्यानमेवस्यैव पूर्णिमुपजीव्य कृतं न खमनीषिकया, तथा च तदन्थ:-चन्द्रविमानं द्वापष्टिभागीक्रियते, ततः पञ्चदशभिर्भा- समयझे. मलयाग- गोऽपहियते, सत्र चत्वारो भागा द्वापष्टिभागानां पञ्चदशभागेन लभ्यन्ते शेषौ द्वौ, एतावद् दिने दिने शुकृपक्षस राहुणा मुच्यत" त्राधिक रीयावृत्तिः इति, एवं च सति यत्समवायाङ्गसूत्रम्-"मुकपक्खस्स दिवसे दिवसे बाबाढि बाबाई भागे परिवडई" इति, तदप्येवमेव व्याख्येय, उद्देशः२ ॥३३९॥1 संप्रदायवशाद्धि सूत्रं व्याख्येयं, न वमनीषिकया, अन्यथा महदाशातनाग्रसक्तेः, संप्रदायश्च यथोक्तस्वरूप इति, तत्र शुक्लपक्षस्य । दिवसे यद्-यस्मात्कारणाचन्द्रो द्वाषष्टिद्वापष्टिभागान-द्वाषष्ठिभागसत्कान चतुरश्चतुरो भागान यावत्परिवर्द्धते, कालेन-कृष्णपक्षेण पुनर्दिवसे २ तानेव द्वाषष्टिभागसत्कान चतुरश्चतुरो भागान 'प्रक्षपयति' परिहापयति, एतदेव त्याचप्ठे-कृष्णपक्षे प्रतिदिवसं राहुविहामानं खकीयेन पञ्चदशेन भागेन तं 'चन्द्र चन्द्रविमानं पञ्चदशमेव भार्ग 'वृणोति' आच्छादयति, शुक्लपक्षे पुनस्तमेव प्रतिदिवस सापश्चदशभागमात्सीयेन पञ्चदशेन भागेन 'व्यतिक्रामति' मुञ्चति, किमुक्तं भवति ?-कृष्णपझे प्रतिपद आरभ्यासीयेन पञ्चदशेन | पञ्चदशेन भागेन प्रतिदिवसमेकैकं पञ्चदशभागमुपरितनभागादारभ्यावृणोति, शुकुपक्षे तु प्रतिपद आरभ्य तेनैव क्रमेण प्रतिदिवस| मेकै पञ्चदशभागं प्रकटीकरोति, तेन जगति चन्द्रमण्डलस्य वृद्धिहानी प्रतिभासेते, खरूपतः पुनश्चन्द्रमण्डलमवस्थितमेव, तथा चाह-एवं राहुविमानेन प्रतिदिवसं क्रमेणानावरणकरणतो 'बर्द्धते' बर्द्धमानः प्रतिभासते चन्द्रः, एवं राहुविमानेन प्रतिदिवस कमेगावरणकरणतः परिहानिप्रतिभासो भवति चन्द्रा विषये, एतेनैव 'अनुभावेन' कारणेनैक: पक्षः कालः' कृष्णो भवति यत्र च-II x ॥३३९॥ न्द्रस्य परिहानिः प्रतिभासते, एकस्तु 'ज्योत्स्नः' शुक्लो यत्र चन्द्रविषयो वृद्धिप्रतिभासः ।। 'अन्तः' मध्ये 'मनुष्यक्षेत्रे' मनुण्यक्षेत्रस्य दीप अनुक्रम [२५०-२८६] अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~226
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy