SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति: [३], ---------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१७७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१७७] गाथा: ||१-३२|| श्रीजीवा व्यात् , ताराग्रहण चोपलक्षणं, नतः सूर्यादयोऽपि यथोक्तसङ्ख्याका मनुष्यलोके तथाजगत्ताभाव्याचारं प्रतिपद्यन्त इति दृष्टध्वं । स-4 प्रतिपत्तो जीवाभिः म्प्रत्येतद्तमेवोपसंहारमाह-रविशशिग्रहनक्षत्राणि, उपलक्षगनेतत् तारकाणि च, 'एतावन्ति' एतावत्सयाकानि सपूर्वा मनुष्य-IN| समयक्षेमलयगि | लोके, येषां किम् ? इत्याह-येषां सूर्यादीनां यथोक्तसङ्ख्याकानां सकलमनुष्यलोकभाविना प्रत्येक नामगोत्राणि, इहान्वर्थयुक्त नाम सि- त्राधिक रीयावृत्तिः | शान्तपरिभाषया नाम गोत्रमित्युच्यते, ततोऽयमर्थः-नामगोत्राणि-अन्वर्थयुक्तानि नामानि, यदिवा नामानि च गोत्राणि च नामगो-IG उद्देशः२ ॥३३६॥R त्राणि 'प्राकृताः' अनतिशायिनः पुरुषाः कदाचनापि न प्रजापयिष्यन्ति, केवलं यदा त्याह सर्वज्ञ एवं, तत इदं सूर्यादिसंवानं प्राक सपुरुषाप्रमेयं सर्वज्ञोपदिष्टमिति सम्यक् श्रद्धेयं ॥ इह द्वौ चन्द्रौ द्वौ सूर्यावेक पिटकमुच्यते, इत्थम्भूतानि च चन्द्रादित्यानां पिटकानि | सर्वसषया मनुष्यलोके षट्पष्टिसहयानि । अथ किंप्रमाणं पिटकमिति पिटकप्रमाण माह-एकै कस्मिन् पिटके द्वौ चन्द्रौ द्वौ सूर्यो भवत इति, किमुक्तं भवति ?-दौ चन्द्रौ द्वौ सूर्यापित्येतावत्प्रमाणमेकैकचन्द्रादित्याना पिटकमिति, एवंप्रमाणं च पिटकं जम्बूद्वीपे एफ,12 द्वयोरेव चन्द्रमसोईयोरेव सूर्ययोस्तत्र भावतः, द्वे पिटके लवणसमुद्रे चतुर्गा चन्द्रमसां चतुर्णा सूर्याणां च तत्र भावान्, एवं षट् पि-13 टकानि धातकीपण्डे एकविंशतिः कालोदे पत्रिंशदभ्यन्तरपुष्कराढ़ें इति भवन्ति सर्वमीलने चन्द्रादित्यानां पटवष्टिः पिटकानि ॥ सर्वस्मिन्नपि मनुष्यलोके सर्वसङ्ग्य या नक्षत्राणां पिटकानि भवन्ति पट्पष्टिः, नक्षत्रपिटकपरिमाणं च शशिद्वयसम्बन्धिनक्षत्रसमापरिमाणं, तथा चाह-एककस्मिन् पिटके नक्षत्राणि भवन्ति पट्पञ्चाशत्, किमुक्तं भवति ?-पटपञ्चाशनक्षत्रसयाकमेकैक नक्षत्रपि-| टकमिति, अनापि पद्पष्टिसख्याभावनैवम्-एक नक्षत्रपिटकं जम्बूद्वीपे द्वे लवणसमुद्रे पट् धातकीपण्डे एकविंशतिः कालोदे षट्त्रिंश ॥३३६ दभ्यन्तरपुष्कराच इति ।। महाग्रहाणामप्यङ्गारकप्रभृतीनां सर्वस्मिन् मनुष्यलोके सर्वसङ्ख्यया पिटकानि भवन्ति पट्षष्टिः, ग्रह पिट-1 Im 5AGAR - दीप अनुक्रम [२५०-२८६] -- - - अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~220
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy