SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१७७] + गाथा: ॥१-३२|| दीप अनुक्रम [२५० -२८६] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्तिः) ------ उद्देशक: [ ( द्वीप - समुद्र )], प्रतिपत्ति: [ ३ ], - मूलं [१७७] + गाथा: पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः देव सा काचनाऽपि बुद्धिर्भूयः परावर्त्तते यथा संहरणमेत्र न भवति संहय वा भूयः समानयति तेन संहरणतोऽपि मनुष्यक्षेत्राहिमनुष्या मरणमधिकृत्य न भूता न भवन्ति न भविष्यन्ति च येऽपि जङ्घाचारिणो विद्याचारिणो वा नन्दीश्वरादीनपि यावच्छन्ति तेऽपि तत्र गता न मरणमञ्जुवते किन्तु मनुष्यक्षेत्रसमागता एव तेन मानुषोत्तरपर्वतसीमाकं मनुष्याणां सम्बन्धि क्षेत्रं मनुष्यक्षेत्रमिति, तथा चाह - 'से एएणहेण मित्यादि गतार्थम् ॥ सम्प्रति मनुष्यक्षेत्रगत समस्तचन्द्रादिसापरिमाणमाह- 'मणुस्सखेत्ते णं भंते! कइ चंदा पभासिंसु' इत्यादि पाठसिद्ध उक्तं चैवंरूपं परिमाणमन्यत्रापि – “बत्तीसं चंदसयं बत्तीसं चैव सूरिया सयं । सयलं मणुस्सलोयं चरंति एक गासिंता ॥ १ ॥ एकारस य सहस्सा छपि य सोला महागहाणं तु । छथ सवा छनउया नक्खत्ता | तिन्निय सहस्सा || २ || अट्ठासीयं लक्खा चत्तालीस च तह सहस्साई । सत्त सया व अणूणा तारागणकोडकोडीणं ॥ ३ ॥ तत्र द्वात्रिंशं चन्द्रशतमेवं- द्वौ चन्द्रौ जम्बूद्वीपे चलारो लवणोदे द्वादश घातकीपण्डे द्वाचत्वारिंशत्कालोदे द्वासप्ततिरभ्यन्तरपुष्करा सर्व साया द्वात्रिंशं शर्त एवं सूर्याणामपि द्वात्रिंशं शतं परिभावनीयं नक्षत्रादिपरिमाणमष्टाविंशत्यादिनक्षत्रादीनि द्वात्रिंशेन शतेन गुणयित्वा परिभावनीयं ॥ सम्प्रति सकलमनुष्यलोकगततारागणस्योपसंहारमाह-'एषः' अनन्तरोक्तसङ्ख्याकस्तारापिण्डः सर्वसङ्ख्या मनुष्यलोके आख्यात इति गम्यते, वह्निः पुनर्गनुष्यलोकाद् यास्तारास्ता: 'जिनैः' सर्वज्ञस्तीर्थकृद्भिर्भणिता असङ्ख्याता द्वीपसमुद्रानामसङ्ख्यातवान् प्रतिद्वीपं प्रतिसमुद्रं च यथायोगं यातानामतानां च ताराणां सद्भावात् 'एतावत्' एतावत्समाकं 'तारायं' तारापरिमाणं यत् अनन्तरं भणितं मानुषे लोके तन् 'ज्योतिषं' ज्योतिपदेवविमानरूपं 'कदम्बपुष्पसंस्थितं' कदम्बपुष्पवद् अधः सङ्कुचितमुपरि विस्तीर्ण उत्तानीकृतार्द्ध कपित्थसंस्थानसंस्थितमिति भावः 'चारं चरति पारं प्रतिपद्यते, तथा जगत्स्वाभा For P&Praise City ~219~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy