________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ---------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१७७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१७७]
सू० १७७
गाथा: ||१-३२||
श्रीजीवा
चंदस्स अंतरं होइ । पन्नास सहस्साई तु जोयणाणं अणूणाई ॥२७॥ सूरस्प्त य सूरस्स य स- ३ प्रतिपत्तो जीवाभि सिणो ससिणो य अंतरं होई । बहियाओ मणुस्सनगस्स जोयणाणं सयसहस्सं ॥ २८ ॥ सूरंत
| समयक्षे. मलयगि- रिया चंदा चंदंतरिया यदिणयरा दित्ता । चित्तरलेसागा सुहलेसा मंदलेसा य ।। २९ ।। अट्ठा
त्राधि रीयावृत्तिः।
सीई च गहा अट्ठावीसं च होंति नक्वत्ता । एगससीपरिवारो एसो ताराण वोच्छामि ॥ ३०॥ छावद्विसहस्साई नव चेव सयाई पंचसयराई। एगससीपरिवारो तारागणकोडिकोडीणं ॥ ३१॥ बहियाओ माणुसनगस्स चंदसूराणऽवडिया जोगा। चंदा अभीड जुत्ता सूरा पुण होति पुस्सेहिं
॥ ३२ ॥ (सू०१७७) 'माणुसखेते ण'मित्यादि, मनुष्यक्षेत्रं भदन्त ! कियदायामविकम्मेन कियत्परिक्षेपेण प्रजामं ?, भगवानाह-गौतम! पञ्चचलारिंशद् योजनशतसहसाण्यायामविष्कम्भेन, एका योजनकोटी द्वाचत्वारिंशत् शतसहस्राणि त्रिंशसहस्राणि द्वे योजनशते एकोनपभाशे किश्चिद्विशेषाधिके परिक्षेपेण प्रज्ञाप्त ॥ सम्प्रति नामनिमित्तममिधिल्सुराह-से केणद्वेण मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-मनुप्यक्षेत्रं मनुष्यक्षेत्रं ? इति, भगवानाह-गौतम! मनुष्यक्षेत्रे त्रिविधा मनुष्याः परिवसन्ति, तद्यथा-कर्मभूमका अक. मर्मभूमका अन्तरद्वीपकाच, अन्यच मनुष्याणां जन्म मरणं चात्रैव क्षेत्रे न तदहिः, तथाहि-मनुष्या मनुष्यक्षेत्रमा बहिर्जन्मतो न भूता न भवन्ति न भविष्यन्ति च, तथा यदि नाम केनचिदेवेन दानवेन विद्याधरेण वा पूर्वानुपरनिर्यातमार्थमेवरूपा बुद्धिः क्रि-IN यते यथाऽयं मनुब्योऽस्मान् स्थानाद् उत्पाच्य मनुष्यक्षेत्रस्य बहिः प्रक्षिप्यतां येनोर्द्धशोपं शुष्वति म्रियते वेति तथाऽपि लोकानुभावा-161
दीप अनुक्रम [२५०-२८६]
SEAR
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~218~