________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ---------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१७७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१७७]
CRECR
गाथा: ||१-३२||
कपरिमाणं च शशिद्वयसम्बन्धिमहसल्यापरिमाणं, तथा चाह-एकैकस्मिन् पिटके भवति षट्सप्रतं-षट्सप्पत्यधिकं ग्रहशन, षट्स-| सत्यधिकमहशतपरिमाणमेकैकं महपिटकपरिमाणमिति भावः, षट्यष्टिसयाभावना प्राग्वत् ।। इह मनुष्यलोके चन्द्रादित्यानां पतयः | | पलयो भवन्ति, तद्यथा-वे पक्षी चन्द्राणां वे सूर्याणां, एकैका च पतिर्भवति षट्षष्टिः पट्पष्टि:-पट्षष्टिषट्षष्टिसूर्यादिसलया, तद्भावना चैवम्-एकः किल सूर्यों जम्बूद्वीपे मेरोदक्षिणभागे चारं चरन् वर्त्तते एक उत्तरभागे, एकश्चन्द्रमा मेरोः पूर्वभागे एकोऽ-13 परभागे, तत्र यो मेरोदक्षिणभागे सूर्यश्चारं चरन वर्त्तते ततः समश्नेणिव्यवस्थितौ द्वौ दक्षिणभागे एव सूर्यों लवणसमुद्रे पड् धातकी-11 पण्डे एकविंशति: कालोदे षट्त्रिंशदभ्यन्तरपुष्करायें, इत्यस्यामपि सूर्यपको सर्वसङ्ख्यया षट्पष्टिः सूर्याः, तथा बोऽपि च मेरोरुत्तरभागे सूर्यश्चारं चरन् वर्त्तते तस्यापि समश्रेण्या व्यवस्थितौ द्वौ उत्तरभागे सूर्यों लवणसमुद्रे पट धातकीपण्डे एकविंशतिः कालोदे। पत्रिंशदभ्यन्तरपुष्कराढे इत्यस्यामपि सूर्यपकी मर्वसङ्ख्यया षट्षष्टिः सूर्याः, तथा यो मेरोः किल पूर्वभागे चारं परन् वर्तते चन्द्रमास्तत्समश्रेणिव्यवस्थिती द्वौ पूर्वभागे एव चन्द्रमसौ लवणसमुद्रे पत् धातकीपण्डे एकविंशतिः कालोदे पत्रिंशदभ्यन्तरपुरकरा इत्यस्यां चन्द्रपती सर्वसाझ्यया षट्पष्टिश्चन्द्रमसः, एवं यो मेरोरपरभागे चन्द्रमास्तन्मूलायामपि पती पद्धष्ठिश्चन्द्रमसो दिवव्याः ॥ नक्षत्राणां मनुष्यलोके सर्वसाध्वया पतयो भवन्ति षट्पंचाशत् , एकैका च पतिर्भवति पट्पष्टिः पट्पष्टि त झवपरिमाणा इत्यर्थः । नथाहि--किलास्मिन् जम्बूद्वीपे दक्षिणतोऽर्द्धभागे एकस्य शशिन: परिवारभूतान्यभिजिदादीन्यष्टाविंशतिसाव्यानि नक्षत्राणि क्रमेण ज्यवस्थितानि चारं चरन्ति, उत्तरतोऽर्द्धभागे द्वितीयस्य शशिन: परिवारभूतान्यष्टाविंशतिसयाकान्यभिजिदादीन्येव नक्षत्राणि क्रमेण = व्यवस्थितानि, तत्र दक्षिणतोऽर्द्धभागे यत्रामिजिन्नक्षत्र तत्समणिव्यवस्थिते द्वे अभिजिन्नक्षत्रे लवणममुद्रे पडू धातकीपण्डे एकाच
%
दीप अनुक्रम [२५०-२८६]
4--00225
8
~221