________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ---------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१७६] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१७६]
गाथा:
यिला परिभाषनीयं, उक्तं चैवंरूपं परिमाणमन्यत्रापि-वात्तरि च चंदा बावत्तरिमेव दिनयरा दित्ता । पुक्खरवरदीवड़े चरंति | एए पगासिता ॥ १ ॥ तिगि सबा छत्तीसा छच सहस्सा महग्गहाणं तु । नक्सत्ताणं तु भवे सोलाणि दुवे सहस्साणि ॥ २॥ अडयाल सयसहस्सा बावीस चेव तह सहस्साई । दो य सय पुरखरखे तारागण कोडिकोडीगं ॥ ३॥” इह सर्वत्र तारापरिमाणचि-1 न्सायां कोटीकोटयः कोट्य एव द्रष्टव्याः, तथा पूर्वसूरिव्याख्यानाद, अपरे उपछयाङ्गुलप्रमाण मनुमृत्य कोटीकोटीरेव समर्थयन्ति, ] | उक्तव्य-कोडाकोडी सन्नंतरं तु मनंति केइ धोत्रतया । अन्ने उस्सेहंगुलमाणं काऊण ताराणं ।। १॥"
समयखेते ण भंते! केवतियं आयामविश्वंभेणं केवनिय परिक्वेवेणं पणते ?. गोयमा! पणयालीसं जोयणसयसहस्साई आयामविक्खंभेणं एगा जोयण कोडी जावम्भितरपुकावरद्धपरिरओ से भाणियग्यो जाव अउणपणे ।। से केणतुणं भंते! एवं बुञ्चति-माणुसखेसे २?, गोयमा! माणुसवेत्ते णं तिविधा मगुस्सा परिवसंति, जहा-कम्मभूमगा अकम्मभूमगा अंतरदीवगा, से तेणतुणं गोयमा! एवं बुचति-माणुसम्वेत्ते माणुसग्वेत्ते ।। माणुसखेत्तेणं भंते! कति चंदा पभासेंसु बा ३१, कइ सूरा तबइंसु वा ३१, गोयना!-बत्तीसं चंदसयं वत्सीसं चेव मूरियाण सयं । सयलं मणुस्सलोयं चरति एते पभासेंता ॥१॥ एकारस य सहस्सा छप्पिय सोला महग्गहाणं तु । छच सया छपणउया णवत्ता तिपिण य सहस्सा ॥२॥ अइसीइ सयसहस्सा चत्तालीस सहस्स १ कोटी कोटाति संशान्तरं ( कोटीरूपं) मन्यन्ते केचित् क्षेत्रस्य स्तोकापात् । अन्ये उत्तेपाल मानं तारागां कृत्वा ( कोटी कोटी नि येव ) ॥1॥
दीप अनुक्रम [२३५-२४९]
-
-
-
समयक्षेत्र-अधिकारः आरभ्यते
~215