________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ---------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१७६] + गाथा: पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१७६]
गाथा:
श्रीजीवा- बत्तीस चेव होंति नक्षत्ता । छन्च सया बावत्तर महागहा वारससहरसा ॥ २॥ छन्नउइ सयसहस्सा चोयालीसं भवे सहस्साई प्रतिपत्ती जीवाभि० चत्वारिं च सयाई तारागणकोडिकोडीणं ॥ ३॥" इति । सम्प्रति मनुष्यक्षेत्रसीमाकारिमानुषोत्तरपर्वतवक्तव्यतामाह-'पुक्खरवर-4 पुष्करवमलयगि- दीवस्स ण'मित्यादि, पुष्करवरस्य णमिति वाक्याल कृतौ द्वीपस्य बहुमध्यदेशभागे मानुपोत्तरो नाम पर्वत: प्रज्ञप्तः, स च वृत्तः, वृत्तं च | राधि रीयावृत्तिःमध्यपूर्णमपि भवति यथा कौमुदीशशाङ्कमण्डलं ततस्तद्रूपताव्यवच्छेदार्थमाह-वलयाकारसंस्थानसंस्थितो, यः पुष्करवरं द्वीपं द्विधा उद्देशः२
सर्वासु दिक्षु विदिक्ष प विभजमानो विभजमानस्तिष्पति, केनोहेलेन द्विधा विभजमानस्तिष्ठति ? इत्यत आह-जयथा-अभ्यन्तरपुष्क-15सू०१७६ ॥ ३३३॥
तराई च बाह्यपुष्कराद्ध च, चशब्दो समुच्चये, किमुक्तं भवति ?-मानुपोत्तरात्पर्वतादर्वाग् यत्पुष्करा तदभ्यन्तरपुष्कराई, यत्पुनस्त-14
स्मान्मानुषोत्तरपर्वतात्परत: पुष्करार्द्ध तद् वाह्यपुष्करार्द्धमिति ।। 'अन्भितरपुक्खरद्धे णमित्यादि प्रश्नसूत्रं सुगर्म, भगवानाह-गौ-13 तम! अष्टौ योजनशतसहस्राणि चक्रवालविष्कम्भेन एका योजनकोटी द्वाचत्वारिंशच्छतसहस्राणि त्रिंशत्सहस्राणि द्वे च योजनशते ४ एकोनपञ्चाशे किञ्चिद्विशेषाधिके परिझेपेण प्रज्ञप्तः ।। 'से केणटेण'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-अभ्यन्तरपुष्करार्द्ध-18
मभ्यन्तरपुष्करार्द्धम् ? इति, भगवानाह-गौतम ! अभ्यन्तरपुष्कराई मानुगोचरोत्तरेण पर्वतेन सर्वतः समन्तात् संपरिक्षिप्तं, ततो सामानुपोत्तरपर्वताभ्यन्तरे वर्तमानवादभ्यन्तरपुष्कराड, तथा चाह-से एएणट्रेण मित्यादि गतार्थ ।। 'अभितरपुक्खरद्धे णं भंते! Vाकर चंदा पभासिंसु?' इत्यादि चन्द्रादिपरिमाणसूत्र पाठसिद्ध, नवरं नक्षत्रादिपरिमाणमष्टाविंशत्यादीनि नक्षत्राणि ग्रासप्तत्या गुण-IN
द्वात्रिंशवेव भवन्ति नक्षत्राणि । महापड़ा द्वादश सहस्राणि पद् शतानि द्विसप्ततानि ॥ २ ॥ पाणबातः शतसहस्राणि चतुश्चत्वारिंशत् सहस्राणि । चत्वारि न शतानि तारागणाः कोटी कोटीमा भवेयुः ॥३॥
दीप अनुक्रम [२३५-२४९]
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~2144