SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ---------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१७६] + गाथा: पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१७६] गाथा: पृथुत्वमीलनेऽष्टादश योजनानि, तानि पुष्करवरद्वीपपरिमाणाद् १९२८९८९४ इत्येवरूपात शोध्यन्ते, शोधितेषु च तेषु जातमिदम्४ाएका योजनकोटी द्विनवतिः शतसहस्राणि एकोननवतिः सहस्राणि अष्टौ शतानि पट्सप्पत्यधिकानि १९२८९८७६, तेषां चतुर्भि भीगे हृते लब्धं यथोक्त द्वाराणां परस्परमन्तरपरिमाणं ४८२२४६५ ।। पुक्खरवरदीवस्स णं भंते ! दीवस्स पएसा पुस्खरवरसमुई पुट्ठा?" इत्यादि सूत्रचतुष्टयं प्राग्वत् ।। सम्प्रति नामनिमित्तप्रतिपादनार्थमाह-से केणद्वेण मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते पुष्करवरद्वीपः २१ इति, भगवानाह-गौतम! पुष्करवरद्वीपे तत्र तत्र देशे तस्य तस्य देशस्य तत्र २ प्रदेशे वह्वः पद्मवृक्षाः, पद्मानि अतिविशालतया वृक्षा इव पावृक्षाः, पाखण्डा:-पद्मवनानि, खण्डवनयोर्विशेष: प्राग्वत् , 'निचं कुसुमिया' इत्यादि विशेष जातं प्राग्यन् । तथा पूर्वाद्धे उत्तरकुरुपु यः पद्मवृक्षः पश्चिमाबें उत्तर कुरुपु यो महापद्मवृक्षस्तयोरत्र पुष्करवरद्वीपे यथाक्रमं पद्मपुदण्डरीको द्वौ देवौ महद्धिको यावत्पल्योपमस्थितिको यथाक्रम पूर्वार्धापरार्द्धाधिपती परिवसतः, तथा चोक्तम्-उमे य महापउमे रक्सा उत्तरकुरुसु जंबुसमा । एएसु बसंति सुरा पउमे तह पुंडरीए य ।। १॥" पद्मं च पुष्करमिति पुष्करवरोपलक्षितो द्वीपः पु-IN करवरो द्वीप: 'से एएणट्टेण'मित्यागुपसंहारवाक्यम् ॥ सम्प्रति चन्द्रादित्यादिपरिमाणमाह-'पुक्खरवरे'त्यादि पाठसिद्धं, नवरं नक्षत्रादिपरिमाणमष्टाविंशत्यादिसम्बवानि नक्षत्रादीनि चतुश्चलारिंशेन शतेन गुणयित्वा स्वयं परिभावनीयं, उक्तं चैयरूपं परिमाणमन्यत्रापि-चोयालं चंदसयं चोयालं व सूरियाण सयं । पुखरबरंमि दीवे चरंति एए पगासिंता ॥ १ ॥ चत्तारि सहस्साई पाच महापयो वृक्षी उत्तरकुरुषु जम्बूसमी । एतयोर्वसतः मुरो पापा श्रीकश्च ॥१॥२ चतुबत्वारिंशं चन्द्रशतं चतुश्चत्वारिंश चैव सूर्याणां । शतं । पुष्करसरे द्वीप परन्ति एते प्रकाशयन्तः ॥1॥ चत्वारि सहस्त्राणि, दीप अनुक्रम [२३५ AMACROCOCCOCOCCACASCAM -२४९] 6+%CCX ~2134
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy