SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आगम (१४) ཎྜཱཙྩེཝོཝཱ ཝཱ + ཊྛལླཱཡྻ [१७६] अनुक्रम -२४९] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्तिः) ------ उद्देशक: [ ( द्वीप - समुद्र )], प्रतिपत्ति: [ ३ ], - मूलं [ १७६ ] + गाथा: पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥ ३३२ ॥ स्साई || २ || अडवाल सयसहस्सा बावीसं खलु भवे सहस्साई । दोन्नि सया पुक्खरदे तारागणकोडिकोडीणं ॥ ३ ॥ सोनेंसु वा ३ || (सू० १७६ ) 'कालो मुद्द' भित्यादि, कालोदं णमिति वाक्यालङ्कारे समुद्रं पुष्करवरो नाम द्वीपो वृत्तो वलयाकार संस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति । पुक्खरबरे णं दीवे किं समचकालसंठिएं इत्यादि प्राग्वत् ॥ विष्कम्भादिप्रतिपादनार्थमाह-'पुखरबरे णं भंते! दीवे' इत्यादि प्रनसूत्रं सुगमं, भगवानाह गौतम ! पोडश योजनशतसहस्राणि चक्रवालविष्कम्भेन एका योजनकोटी द्विनवतिः शतसहस्राणि एकोननवतिः सहस्राणि अझै शतानि चतुर्नवतानि ९४ योजनानि परिक्षेपेण प्रज्ञप्तः ॥ 'से ण'मि त्यादि, स पुष्करवरद्वीप एकया पद्मवश्वेदिकग्राऽष्टयोजनोच्छ्रयया जगत्युपरिभाविन्येति गम्यते, एकेन वनपण्डेन सर्वतः समन्तात् संपरिक्षिप्तः, द्वयोरपि वर्णकः पूर्ववन् । अधुना द्वारवतव्यतामाह - 'पुक्खरवरस्स णमित्यादि, पुष्करवरद्वीपस्य कति द्वाराणि प्रज्ञप्तानि ?, भगवानाह - गौतम! चत्वारि द्वाराणि प्रज्ञप्तानि तद्यथा-विजयं वैजयन्तं जयन्तमपराजितं च ॥ 'कहि णं भंते!" इत्यादि, क भदन्त ! पुष्करवरद्वीपस्य विजयं नाम द्वारं प्रज्ञप्तं ?, भगवानाह - गौतम! पुष्करवरद्वीपपूर्वार्द्धपर्यन्ते पुष्करोदस्य समुद्रस्य पश्चिम दिशि अत्र पुष्करवरद्वीपस्य विजयं नाम द्वारं प्रज्ञप्तं तत्र जम्बूद्वीपविजयद्वारवदविशेषेण वक्तव्यं, नवरं राजधानी अन्यस्मिन् पुष्करवरद्वीपे वक्तव्या । एवं वैजयन्तादिसूत्राण्यणि भावनीयानि, सर्वत्र राजधानी अन्यस्मिन् पुsererद्वीपे ॥ सम्प्रति द्वराणां परस्परमन्तरमाह - ' पुक्खरवरदीवस्त्र णमित्यादि प्रनसूत्रं सुगमं, भगवानाह - गौतम! अष्टचत्वारिंशद् योजनशतसहस्राणि द्वाविंशनिर्योजनसहस्राणि चखारि योजनशतानि एकोनसप्ततानि द्वारस्य द्वारस्य च परस्परमवाधयाऽन्तरपरिमाणं चतुर्णामपि द्वाराणामेकत्र For P&Pale City अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप - समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~212~ ३ प्रतिपत्ती पुष्करवराधि० उद्देशः २ सू० १७६ ॥ ३३२ ॥
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy