________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ---------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१७६] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१७६]
गाथा:
भंते! दीवे केवइया चंदा पभासिंसु वा ३१, एवं पुच्छा,-चोयालं चंदसयं चउयालं चेव सूरियाण सयं । पुक्खरवरदीवंमि चरंति एते पभासेंता॥१॥चत्तारि सहस्साई बत्तीसं चेव होति णवत्ता । छच्च सया बावत्तर महग्गहा बारह सहस्सा ॥२॥ छपणउइ सयसहस्सा चत्तालीसं भये सहस्साई । चत्तारि सया पुक्खर [वर] तारागणकोडकोडीणं ॥३॥ सोभेसु वा ३॥ पुक्खरवरदीचस्स णं बहुमज्झदेसभाए एत्थ णं माणुसुत्तरे नामं पवते पण्णत्ते वढे वलयागारसंठाणसंठिते जे णं पुक्खरवरं दीवं दुहा विभयमाणे २ चिट्ठति, तंजहा-अम्भितरपुक्खरद्धं च बाहिरपुक्खरद्धं च ।। अम्भितरपुक्खरद्धे णं भंते ! केवतियं चकवालेणं परिक्खेवेणं पण्णते?, गोयमा अट्ट जोयणसयसहस्साई चकवालविक्खंभेणं-कोडी यायालीसा तीसं दोषिण य सया अगुणवणा। पुक्खरअद्धपरिरओ एवं च मणुस्सखेत्तस्स ॥१॥ से केण?णं भंते ! एवं बुञ्चति अम्भितरपुक्खरद्धे य २१, गोयमा! अभितरपुक्खरद्धेणं माणुसुत्सरेणं पब्बतेणं सव्वतो समंता संपरिक्खिते, से एएणतुणं गोयमा! अम्भितरपुक्खरहे य २, अदुत्तरं च णं जाव णिचे । अम्भितरपुक्खरहे णं भंते! केवतिया चंदा पभासिंसु वा ३ साचेव पुच्छा जाव तारागणकोडकोडीओ?, गोयमा!-चावरिंच चंदा यावत्तरिमेव दिणकरा दित्ता । पुकम्वरवरदीवढे चरंति एते पभासेंता ॥१॥ तिनि सया छत्तीसा छच सहस्सा महग्गहाणं तु । णखत्ताणं तु भवे सोलाइ दुवे सह
दीप अनुक्रम [२३५
PCRORSC ONG
-२४९]
~211