SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ---------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१७५] + गाथा: पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: E % प्रत सूत्रांक [१७५] RRC- Rit %CE HoRENCC गाथा: A5 61३, उक्त च-"छायाला छच सया बाणश्य सहस्स लक्ख बाबीसं । कोसा य तिनि दारतरं तु कालोबहिस्स भवे ॥ १॥"कालो-11 यस्स णं भंते! समुदस्स पएसा इत्यादि सूत्रचतुष्टयं पूर्ववद्भावनीयम् ।। नामान्वर्थमभिधित्सुराह-से केणवेण'मित्यादि, अथ के-1 नार्थेन भदन्त ! एपमुच्यते कालोदः समुद्रः कालोदः समुद्रः? इति, भगवानाह-नौतम ! कालोदस्य समुद्रस्योदकं 'आसलम्' आखाद्यम् उदकरसलात् मांसलं गुरुधर्मकत्वात् पेशलं आस्वादमनोज्ञवात् 'काल' कृष्णम् , एतदेवोपमया प्रतिपादयति-मापराशिवर्णाम, उक्तञ्च-पगईए उद्गरसं कालोए उद्ग मासरासिनिमं" इति, तत: कालमुदकं यस्यासौ कालोदः, तथा कालमहाकाली च तत्र द्वौ देवौ पूर्वार्द्धपश्चिमाधिपती महाद्धिको यावत्सल्योपमस्थितिको परिवसतः, तत्र कालयोरुदकं यस्मिन् स कालोदः, तथा चाह-से एएणद्वेण मित्यादि सूत्रं पाठसिद्धं । एवरूपं च चन्द्रादीनां परिमाणमन्यत्राप्युक्तम्-"बायालीसं चंदा बायालीसं च | विणयरा दित्ता । कालोयहि म्नि एए चरंति संबद्धलेसागा ॥१॥ नक्षत्ताण सहस्सा सयं च बाबत्तरं मुणेयध्वं । छच्च सया छन्न उया गहाण तिन्नेव य सहस्सा ॥ २ ॥ अट्ठावीसं कालोयहिम्मि वारस य सबलहस्लाई । नव य सया पन्नासा तारागणकोडीकोडीणं ॥ ३॥" सम्प्रति पुष्करवर द्वीपवक्तव्यतामाह कालोयं णं समुदं पुक्खरवरे णाम दीवे चट्टे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक तहेब जाव समचक्कवालसंठाणसंठिते नो विसमचकवालसंठाणसंठिए । पुक्खरवरे गं भंते ! दीवे १ अन्न यद्यपि मूत्रादसेंषु गाधाविक दयते इरमेय, पर प्रतिकारावासादशैषु न संभाब्यते सूत्ररूपतया सत्ताऽस्य परिमाणत्युदितं अन्यत्राप्युक्त मिति, - दीप अनुक्रम [२२८-२३४] -%25A SC M जी०५६अमेऽप्यनेकौये. * SAX पुष्करवरद्वीप-अधिकार: आरभ्यते ~209
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy