________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ---------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१७५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[१७५]]
गाथा:
श्रीजीवा- ग्वत् ॥ 'कालोयस्स णं भंते!' इत्यादि, कालोदस्य समुद्रस्य भदन्त ! कति द्वाराणि प्रज्ञमानि, भगबानाह-गौतम! चत्वारि द्वा-८३ प्रतिपत्ती जीवाभि राणि प्रज्ञप्तानि, तद्यथा-विजयं वैजयन्तं जयन्तमपराजितं च ॥ क भदन्त ! कालोदस मुद्रस्य विजयं नाम द्वार प्रज्ञसं ?, गौतम कालोदोमलयगि- कालोदसमुद्रस्य पूर्वपर्यन्ते पुष्करवरद्वीपस्य पूर्वार्द्धस्य पश्चिमदिशि शीतोदाया महानचा उपयंत्र कालोदस्य समुद्रस्य विजयं नाम द्वारा दयधिक रीयावृत्तिः प्रज्ञप्तं, एवं विजयद्वारवक्तव्यता पूर्वानुसारेण वक्तव्या, नवरं राजधानी अन्यस्मिन् कालोदे समुद्रे । वैजयन्तद्वारप्रभसूत्रं सुगम, भग-18
उद्देशः२ वानाह-गौतम ! कालोदसमुद्रदक्षिणपर्यन्ते पुष्करवर द्वीपदक्षिणार्द्धस्योत्तरतोऽत्र कालोदसमुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्तं, एवं जम्बू
| सू०१७५ ॥ ३३०॥
द्वीपगतवैजयन्तद्वारवक्तव्यं, नवरं राजधानी अन्यसिान् कालोदे समुद्रे । अयन्तद्वारप्रश्नसूत्रं सुगम, भगवानाह-गौतम! कालोद
समुद्रपश्चिमपर्यन्ते पुष्करवरद्वीपपश्चिमार्द्धस्य पूर्वतः शीताया महानद्या उपयंत्र कालोदसमुद्रस्य जयन्तं नाम द्वारं प्रज्ञप्तं, एतदपि जनम्बूद्वीपगतजयन्तद्वारवत् , नवरं राजधानी अन्यस्मिन् कालोदे समुद्रे । अपराजितद्वारप्रभसूत्रमपि सुगम, भगवानाह-गौतम ! कालो-12
दसमुद्रोत्तरार्द्धपर्यन्ते पुष्करवरद्वीपोत्तरार्द्धस्य दक्षिणतोऽत्र कालोदसमुद्रस्यापराजितं नाम द्वारं प्रज्ञप्तं, तदुपि जम्बूद्वीपगतापराजितद्वा-18 रवन् नवरं राजधानी अन्यस्मिन् कालोदसमुद्रे ॥ सन्प्रति द्वाराणां परस्परमन्तरं प्रतिपिपादयिपुराह-'कालोयस्स णं भंते !' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम द्वाविंशतियोजनशतसहस्राणि द्विनवतिः सहस्राणि पड् योजनशतानि षट्चत्वारिंशदधिकानि
जयश्च कोशा द्वारस्य द्वारस्य परस्परमबाधयाऽन्तरं प्रज्ञप्तं, तथाहि-चतुर्णामपि द्वाराणामेकत्र पृथुलमीलनेऽष्टादश योजनानि कालो-| हैदसमुद्रपरिरयपरिमाणाद् ९१७०६०५ इत्येवंरूपात शोध्यन्ते, शोधितेषु च तेषु जातमिदम्-एकनवतिर्लक्षाः सप्ततिः सहस्राणि पञ्च ते
शतानि सप्ताशीत्यधिकानि ९१७०५८७ च, तेषां चतुर्भिीगे हृते लब्धं यथोक्तं द्वाराणां परस्परमन्तरपरिमाण २२९२६४६ कोश:7
दीप अनुक्रम [२२८-२३४]
३३०॥
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~208~