________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ------------------- उद्देशक: [(दवीप-समुद्र)], ------------------ मूलं [१७५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१७५]
xnni-e-
1
*
गाथा:
सिवण्णाभे पगतीए उदगरसेणं पण्णत्ते, कालमहाकाला एत्थ दुवे देवा महिड्डीया जाय पलि
ओवमद्वितीया परिवसंति, से तेणटेणं गोयमा! जाव णिचे ॥ कालोए भंते! समुद्दे कति चंदा पभासिंस वा ३? पुच्छा, गोयमा! कालोए णं समुद्दे बायालीसं चंदा पभासेंसु वा ३यायालीसं चंदा यायालीस च दियरा दित्ता । कालोदधिम्मि एते चरंति संबद्धलेसागा ॥१॥ णवत्ताण सहस्सं एगं बावत्तरं च सतमपणं । छच सना छण्णच्या महागहा तिपिण य सहस्मा ॥२॥ अठ्ठावीसं कालोदहिम्मि बारस य मयसहस्साई । नव य सया पन्नासा तारागणकोष्टि
कोडीणं ॥ ३ ॥ सोभेसु वा ३॥ (मू०१७५) "धायइसंडे यां दीव'मित्यादि, धातकीपण्डं णमिति पूर्ववन् द्वीपं कालोदसमुद्रो वृत्तो वलयाकारसंस्थितः सर्वतः समन्तात् | संपरिक्षिप्य' वेटयित्वा तिष्ठति ॥ कालोग णं समुहे कि समचक्वालसंठिए' इत्यादि प्राग्वत् ॥ कालोए णं भंते' इत्यादि। प्रभसूत्र सुगर्म, भगवानाह-गौतम ! अष्टौ योजनशनसहस्राणि चक्रवालविष्कम्भेन एकनवतिः योजनशतसहमणि सप्ततिः सहस्राणि पट शतानि पश्चोतराणि किञ्चिविशेषाधिकानि परिक्षेपेण, एक च योजनसहस्रमुढेधेनेति गम्यते, उक्त च-"अडेव। सयसहरुमा कालोओ चक्वालओ कंडो । जोयणसहस्समेगं ओगाहणं मुणेययो ।। १ ॥ इगन उइ सयसहस्सा हवंति तह सत्तरी सहस्सा य । छन्द लया पंचहिया कालोबहिपरिरओ एसो ॥२॥'सेणं एगाए' इत्यादि, स कालोदसमुद्र एकया पद्मवरदिकया ऽयोजनोजद्रयया जगत्युपरिभाविन्येति गम्यते, एकेन वनपण्डेन सर्वतः समन्तात्संपरिभितः, द्वयोरपि वर्गक: प्रा
दीप अनुक्रम [२२८-२३४]
4%BE-
2-5
maan
Junia
~207~