________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ------------------- उद्देशक: [(दवीप-समुद्र)], ------------------ मूलं [१७५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः ॥ ३२९॥
३ प्रतिपत्ती कालोदो.
दध्यधिक *उद्देशः२
[१७५]
गाथा:
*-**- 44-10-
14
कहि णं भंते ! कालोदस्स समुहस्स विजए णामं दारे पण्णते?, गोयमा ! कालोदे समुरे पुरस्थिमपेरंने पुकवरवरदीवपुरथिमद्धस्स पचत्थिमेणं मीतोडाए महाणदीए उपि एस्थ णं कालोदस्स समुहस्म विजये णामं दारे पपणते, अडेव जोगणाई नं व पमाणं जाव रायहाणीओ । कहि णं भंते ! कालोयस्स समुहस्स बेजयंते णामं द्वारे सपणते?, गोषमा! कालोयसमुहस्स बक्षिणपेरंते पुषवरवरदीवर दक्षिणमा उत्रणं एत्य गं कालोयसमुहस्स वेजयंते नामं दारे पत्ते । कहिण भंते ! कालोयसमुहरस जयंने नामंदारे पाते?, गोयमा! कालोयसमुहस्त पञ्चस्थिमपेरंते पुकापरवरदीवास्प पचत्थिमदरस पुरथिमे मीण माणदीप उप्पि जयंते जामं दारे पण्णत्ते । कहिणं भंते ! अपराजिव नाम द्वारे पाण' गोयमा! कालोयसमुदस्स उत्तरदपेरंने पुकरवरदीयोतरवस्म दाहिगाओ एस्थ णं कालोयममुनस्स अपराजिए णामं दारे०, सेसं तं चेव ।। कालोयस्स णं भंने ! समुहमदारस्म य २ एस णं केवनियं२ अथाहारा अंतरे पणते?, गोधमा!-यावीस सयसहस्सा बाण उति खलु भवे महरसाई। छच सया बायाला दारंतर तिनि कोसा य॥१॥ दारम्स य २ आयाहाए अंतरे पपणसे । कानोइस्स णं भंते! समुदस्स पएसा पुक्खरवरदीव० तहेब, एवं पुकवरवरदीवस्मवि जीवा उदाइत्ता २तहेव भाणियव्वं ।। से केणट्टेणं भंते! एवं बुचति कालोए समुद्र २१, गोषणा ! कालोयस्म णं समुदस्स उदके आसले मासले पेसले कालए मासरा
दीप अनुक्रम [२२८-२३४]
-
*-*
॥ ३२९!!
*-
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~206~