SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ------------------- उद्देशक: [(दवीप-समुद्र)], ------------------ मूलं [१७५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः ॥ ३२९॥ ३ प्रतिपत्ती कालोदो. दध्यधिक *उद्देशः२ [१७५] गाथा: *-**- 44-10- 14 कहि णं भंते ! कालोदस्स समुहस्स विजए णामं दारे पण्णते?, गोयमा ! कालोदे समुरे पुरस्थिमपेरंने पुकवरवरदीवपुरथिमद्धस्स पचत्थिमेणं मीतोडाए महाणदीए उपि एस्थ णं कालोदस्स समुहस्म विजये णामं दारे पपणते, अडेव जोगणाई नं व पमाणं जाव रायहाणीओ । कहि णं भंते ! कालोयस्स समुहस्स बेजयंते णामं द्वारे सपणते?, गोषमा! कालोयसमुहस्स बक्षिणपेरंते पुषवरवरदीवर दक्षिणमा उत्रणं एत्य गं कालोयसमुहस्स वेजयंते नामं दारे पत्ते । कहिण भंते ! कालोयसमुहरस जयंने नामंदारे पाते?, गोयमा! कालोयसमुहस्त पञ्चस्थिमपेरंते पुकापरवरदीवास्प पचत्थिमदरस पुरथिमे मीण माणदीप उप्पि जयंते जामं दारे पण्णत्ते । कहिणं भंते ! अपराजिव नाम द्वारे पाण' गोयमा! कालोयसमुदस्स उत्तरदपेरंने पुकरवरदीयोतरवस्म दाहिगाओ एस्थ णं कालोयममुनस्स अपराजिए णामं दारे०, सेसं तं चेव ।। कालोयस्स णं भंने ! समुहमदारस्म य २ एस णं केवनियं२ अथाहारा अंतरे पणते?, गोधमा!-यावीस सयसहस्सा बाण उति खलु भवे महरसाई। छच सया बायाला दारंतर तिनि कोसा य॥१॥ दारम्स य २ आयाहाए अंतरे पपणसे । कानोइस्स णं भंते! समुदस्स पएसा पुक्खरवरदीव० तहेब, एवं पुकवरवरदीवस्मवि जीवा उदाइत्ता २तहेव भाणियव्वं ।। से केणट्टेणं भंते! एवं बुचति कालोए समुद्र २१, गोषणा ! कालोयस्म णं समुदस्स उदके आसले मासले पेसले कालए मासरा दीप अनुक्रम [२२८-२३४] - *-* ॥ ३२९!! *- अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~206~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy