________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ------------------- उद्देशक: [(दवीप-समुद्र)], ------------------ मूलं [१७४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१७४]
असूत्र सुगम, भगवानाह-गौतम! धातकीपण्डे द्वादश चन्द्राः प्रभासितयन्तः प्रभासन्ते प्रभासिघ्यन्ते, द्वादश सूर्यास्तापितवन्तस्ता-18 दापयन्ति सापयिष्यन्ति, त्रीणि नक्षत्रशतानि पनिशानि योगं चन्द्रमसा सूर्येण च साई युक्तवन्तो युजन्ति योश्यन्ति, तत्र त्रीणि |
पत्रिंशानि नक्षत्राणां शतानि, एकैकस्य शशिनः परिवारेऽष्टाविंशतेनक्षत्राणां भावान् , तथा एक षट्पञ्चाशदधिकं महाप्रहसहस्रं चार चरितवन्तचरन्ति चरिष्यन्ति, एकैकस्य शशिनः परिवारेऽष्टाशीमहामहागां भावान् , अष्टौ शतसहस्राणि प्रीणि सहस्राणि सम शतानि तारागणकोटीकोटीनां शोभितवन्तः शोभन्ते शोभयिष्यन्ते, एतदपि एकशशिनः तारापरिमाणं द्वादशभिर्गुणयिखा भाषनीयं, उक्तं च-बारस चंदा मूरा नक्खत्तसया य तिन्नि छत्तीसा । एगं च गहसहस्सं छप्पन्नं धायईसंडे ॥ १॥ अट्ठव सयसहस्सा तिन्नि | सहम्सा य सत्त व सया छ । धायइसंडे दीये तारागणकोडिकोडीओ ।। २' सम्प्रति कालोदसमुद्रवक्तव्यतामाइ
धायइसंडणं दीवं कालोदे णामं समुद्दे वह बलयागारसंठाणसंठिते सवतो समंता संपरिक्खित्ताणं चिट्ठद, कालोदे णं समुद्दे किं समचकवालसंठाणसंठित विसम०, गोयमा! समचकवालणो विसमयकवालसंठिते॥कालोदे णं भंते ! समुहे केवतियं चकवालविखंभण केवतियं परिक्खयेणं पण्णते?, गोयमा अट्ट जोयणसयसहस्साई चकवालविर्खभणं एकाणउति जोयणसयसहस्साई सत्तरि सहस्साईडच पंचुत्तरे जोयणसते किंचिविसेसाहिए परिक्खेवेणं पण्णत्ते ॥ से गं एगाए पउमवरवेदियाए एगणं वणसंडेणं दोण्हवि धाओ॥ कालोयरस णं भंते! समुहस्स कति दारा पण्णता, गोयमा! चत्तारि दारा पण्णत्ता, तंजहा-विजए वेजयंते जयंते अपराजिए ।
82-2%--
गाथा:
%
%
दीप अनुक्रम [२२४-२२७]]
%
%
२-4-
कालोदसमुद्राधिकारः आरभ्यते
~205