SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ------------------- उद्देशक: [(दवीप-समुद्र)], ------------------ मूलं [१७४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१७४] असूत्र सुगम, भगवानाह-गौतम! धातकीपण्डे द्वादश चन्द्राः प्रभासितयन्तः प्रभासन्ते प्रभासिघ्यन्ते, द्वादश सूर्यास्तापितवन्तस्ता-18 दापयन्ति सापयिष्यन्ति, त्रीणि नक्षत्रशतानि पनिशानि योगं चन्द्रमसा सूर्येण च साई युक्तवन्तो युजन्ति योश्यन्ति, तत्र त्रीणि | पत्रिंशानि नक्षत्राणां शतानि, एकैकस्य शशिनः परिवारेऽष्टाविंशतेनक्षत्राणां भावान् , तथा एक षट्पञ्चाशदधिकं महाप्रहसहस्रं चार चरितवन्तचरन्ति चरिष्यन्ति, एकैकस्य शशिनः परिवारेऽष्टाशीमहामहागां भावान् , अष्टौ शतसहस्राणि प्रीणि सहस्राणि सम शतानि तारागणकोटीकोटीनां शोभितवन्तः शोभन्ते शोभयिष्यन्ते, एतदपि एकशशिनः तारापरिमाणं द्वादशभिर्गुणयिखा भाषनीयं, उक्तं च-बारस चंदा मूरा नक्खत्तसया य तिन्नि छत्तीसा । एगं च गहसहस्सं छप्पन्नं धायईसंडे ॥ १॥ अट्ठव सयसहस्सा तिन्नि | सहम्सा य सत्त व सया छ । धायइसंडे दीये तारागणकोडिकोडीओ ।। २' सम्प्रति कालोदसमुद्रवक्तव्यतामाइ धायइसंडणं दीवं कालोदे णामं समुद्दे वह बलयागारसंठाणसंठिते सवतो समंता संपरिक्खित्ताणं चिट्ठद, कालोदे णं समुद्दे किं समचकवालसंठाणसंठित विसम०, गोयमा! समचकवालणो विसमयकवालसंठिते॥कालोदे णं भंते ! समुहे केवतियं चकवालविखंभण केवतियं परिक्खयेणं पण्णते?, गोयमा अट्ट जोयणसयसहस्साई चकवालविर्खभणं एकाणउति जोयणसयसहस्साई सत्तरि सहस्साईडच पंचुत्तरे जोयणसते किंचिविसेसाहिए परिक्खेवेणं पण्णत्ते ॥ से गं एगाए पउमवरवेदियाए एगणं वणसंडेणं दोण्हवि धाओ॥ कालोयरस णं भंते! समुहस्स कति दारा पण्णता, गोयमा! चत्तारि दारा पण्णत्ता, तंजहा-विजए वेजयंते जयंते अपराजिए । 82-2%-- गाथा: % % दीप अनुक्रम [२२४-२२७]] % % २-4- कालोदसमुद्राधिकारः आरभ्यते ~205
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy