________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ------------------- उद्देशक: [(द्वीप-समुद्र)], ------------------ मूलं [१७४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१७४]
गाथा:
श्रीजीवा-13 जितं नाम द्वारं प्रज्ञा, तदपि जम्बूद्वीपगतापराजितद्वारबद्वक्तव्यं, नवरं राजधानी अन्यस्मिन् धातकीपण्डे द्वीपे । 'धायइसंडस्सणं|१३ प्रतिपत्तो जीवाभिभंते !' इत्यादि, धातकीपण्डस्य भदन्त ! द्वीपस्य द्वारस्य २ च परस्परमेतदन्तरं 'कियत्' किंप्रमाणम् 'अबाधया' अन्तरित्या व्याघातेन धातकीमलयशि- प्रज्ञप्तम् ?, भगवानाह-गौतम! दश योजनशतसहस्राणि सप्तविंशतियोजनसहस्राणि सप्त शतानि पञ्चनिशानि द्वारस्य २ परस्परमयाधया- खण्डाधिक यावत्तिान्तरं प्रशतं, तथाहिएकैकस्य द्वारस्य सवारशामस्य जम्बूदीपद्वारस्खेव पृथुखं साझानि चलारियोजनानि, ततश्चती द्वाराणामेका प्रथ- शार
लपरिमाणमीलने जातान्यष्टादश योजनानि, तान्यनन्त रोक्कारपरिश्यमानान् ४११०९६१ शोध्यन्ते, शोधितेषु च तेषु जातं शेषमिदम्- ०१७४ ॥३२८ ॥ 1 एकचत्वारिंशशक्षा दश सहस्राणि नव शतानि त्रिचत्वारिंशदधिकानि ४११६५४३, एतेषां चतुर्भिर्भागे हते लब्धं यथोक्तं द्वाराणां परस्पर-18
मन्तरम् , उक्तच-पणतीसा सत्त सया सत्ताबीसा सहस्स दस लक्खा । पायइसंडे दारंतरं तु अवरं च कोसतियं ॥१॥"'धायइसइस णं भंते ! दीवस्स पएसा' इत्यादीनि चत्वारि सूत्राणि प्राग्वद्भावनीयानि ।। 'से केणटेणं भंते!' इत्यादि, अथ केनार्थन भदन्त । एवमुच्यते-धातकीपण्डो द्वीपो धातकीखण्डो द्वीपः१ इति, भगवाना--पातकीपण्डे द्वीपे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो धातकीवृक्षा वहयो धातकीवनपण्डा बहूनि धातकीवनानि, बनपण्डयोः प्रतिविशेषः पागेवोक्तः, निकुसुमिया' इत्यादि प्राग्वत् , 'धायइमहाधाय इरुक्खेसु एत्थ'मित्यादि पूर्वाद्धं उत्तरकुरुपु नीलबाहिरिसमीपे धातकीनामवृक्षोऽवतिष्ठते, पश्चिमार्दै उत्तरकुरुपु नीलवगिरिसमीपे महाधातकीनामवृक्षोऽवतिष्ठते, तौ च प्रमाणादिना 'जम्बृवृक्षवद्वेदितव्यो, तबोरत्र धातकीपण्डे द्वीपे यथाक्रम सुदर्श-10 नप्रियदर्शनौ द्वौ देवौ महद्धिको यावत्पल्योपमस्थितिको परिवसतः, ततो धातकीपण्डोपलक्षितो द्वीपो धातकीपण्डद्वीपः, तथा चाह||॥ ३२८ ॥ - से एएणडेण'मित्यादि गताथै ॥ सम्प्रति चन्द्रादिबक्तव्यतामाह-'धायइसंडे णं भंते! दीवे कति चंदा पभासिंसु' इत्यादि |
--84-%A5%
दीप अनुक्रम [२२४-२२७]]
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~204