________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ------------------- उद्देशक: [(दवीप-समुद्र)], ------------------ मूलं [१७४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१७४]
गाथा:
*-4452549-62%
ण मित्यादि प्रश्नसूत्र मुगर्म, भगवानाह-गौतम ! चत्वारि योजनशतसहस्राणि चक्रवालविष्कम्भेन, एकचत्वारिंशन योजनशतसहस्राणि | दश सहस्राणि नव च एकपष्टानि योजनशतानि किञ्चिद्विशे पोनानि परिक्षेपेण, उक्तश्च-एयालीसं लक्सा दस य सहस्साणि, जोयणाणं तु । नव य सया एगट्ठा किंचूणा परिरओ तम्स ।। ३।" 'से णमित्यादि, स धातकीखण्डो द्वीप एकया पायरवेदिकया
अष्ट्रयोजनोठ्यजगत्युपरिभाविन्येति सामर्थ्यागम्यते, एकेन बनपण्डेन पावरवेदिकाबहिर्भूतेन सर्वतः समन्तात्संपरिक्षितः । द्वयोकारपि वर्णकः प्राग्वन । 'धायहसंडस्म णमित्यावि, धातकीपण्यस्व भदन्त ! द्वीपस्य कति द्वाराणि प्रामानि', भगवानाह-गौतम ।
चत्वारि द्वाराणि प्रज्ञमानि, नयथा-विजयं पैजयन्तं जयन्तमपराजितं च ॥ 'कहिणं भंते' इत्यादि, क भवन्त' धानकीपण्वस्य द्वीपस्य विजयं नाम द्वार प्रक्ष ?, भगवानाह-गौतम! धातकीपण्डस्य द्वीपस्य पूर्वपर्यन्ते कालोदसमुद्रपूर्वार्द्धस्य पश्चिमदिशि शीताया। महानद्या उपरि 'अन' एतस्मिन्मन्तरे धातकीपण्डस्य द्वीपस्य विजयनाम द्वार प्रज्ञानं, तर जम्बूद्वीपविजयद्वारबदविशेषेण वेदितव्यं, नवरमन्त्र राजधानी अन्यस्मिन धातकीपण्डे द्वीपे वक्तव्या । 'कहि णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! धातकीपण्डद्वीपदक्षिणपर्यन्ते कालोदसमुद्रदक्षिणार्द्धस्योत्तरतोऽत्र धातकीपण्डस्य द्वीपस्य वैजयन्तं नाम द्वारं प्रशतं, तदपि जम्बुद्वीपवैजयन्तद्वारवदबिशेपेण वक्तव्यं, नबरमत्रापि राजधानी अन्यस्मिन धातकीपण्डद्वीपे । 'कहिणं भंते!' इत्यादि प्रभसूत्रं गतार्थ, भगवानाहगौतम ! धातकीपण्डद्वीपपश्चिमपर्यन्ते कालोदसमुद्रपश्चिमार्द्धम्य पूर्वतः शीनोदाया महानद्या उपर्यत्र धातकीपण्डस्य द्वीपस्य जयन्तं |
नाम द्वारं प्रज्ञतं. तदपि जम्बूद्वीपजयन्तद्वारवक्तव्यं, नवरं राजधानी अन्यस्मिन् धातकीपण्टे द्वीपे । 'कहिणं भंते!' इत्यादि। हा प्रश्नसूत्रं सुगम, भगवानाह-गौतम! धातकीपण्डद्वीपोत्तरार्द्धपर्यन्ते कालोदसमुद्रदक्षिणा स्य दक्षिणतोऽत्र धातकीपण्डस्य द्वीपस्यापरा
दीप अनुक्रम [२२४-२२७]]
~203