________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ------------------- उद्देशक: [(दवीप-समुद्र)], ------------------ मूलं [१७४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१७४]
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
400X4%CAks
३ प्रतिपत्ती धातकीखण्डाधि उद्देश:२ सू०१७४
॥३२७॥
गाथा:
+-
मुहे ?, ते धायइसंडे नो खलु ते कालोयसमुहे । एवं कालोयस्मवि । धायइमंडद्दीवे जीवा उद्दाइत्ता २ कालोए समुदे पच्चायंति?, गोयमा! अत्धेगनिया पञ्चायति अत्धेगतिया नो पचायति । एवं कालोएवि अत्थे०प० अत्धेगतिया णो पञ्चायति ।। से केण?णं भंते ! एवं बुचलि-धायइसंडे दीये २१, गोपमा! धायइसंडे णं दीये तत्थ तत्थ देसे तहिं २ पएसे धायइक्वा धावइयाणा धायइसंडा णिचं कुसुमिया जाव उचसोभेमाणा २ चिटुंति, धायइमहाधायहरुक्वेसु सुदंसणपियदंसणा दुवे देवा महिहिया जाव पलिओवमद्वितीया परिवसंनि से एएणद्वेण, अदुत्तरं च णं गोयमा! जाय णिचे ।। धायइमंडे णं भंते! दीवे कति चंदा पभासिंसु वा ३? कति सूरिया तर्विस या ३१ कह महग्गहा चारं चरिंसु वा ? कई णवत्ता जोगं जोइंसु ३? कह तारागणकोडाकोडीओ मोभेसु वा ३१, गोयमा! बारम चंदा पभासिंस वा ३, एवं-च उबीसं ससिरविणो णक्वत्त सता य तिन्नि छत्तीमा। एगं च गहसहस्म छप्पन्नं धायईसंडे॥१॥ अहेव सयसहस्सा तिषिण सहस्साई सत्त य सयाई। घायइसंडे दीवे तारागण कोडिकोडीणं ॥ २॥ सोभेसु वा
३॥ (सू०२७४) I 'लवणसमुद'मित्यादि, लवणसमुद्रं धातकीपण्डो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामम्त्येन संपरिशिष्य तिष्ठति ।। 'धायइसंडे णं दीये किं समचक्कवालसंठिए' इति सूत्रं लवणसमुद्रबद्भावनीयम् ।। 'धायइसंडे |
--
दीप अनुक्रम [२२४-२२७]]
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~202