SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१७२ -१७३] दीप अनुक्रम [२२२ २२३] [भाग-१७] “जीवाजीवाभिगम”- उपांगसूत्र- ३ / २ ( मूलं + वृत्तिः) ------ उद्देशकः [ ( द्वीप समुद्र)], प्रतिपत्तिः [3] - मूलं [ १७२ - १७३] पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित... आगमसूत्र [१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि प्रणीता वृत्तिः श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ।। ३२५ ।। | द्वेधमीलनचिन्तायां । इह लवणसमुद्रस्य पूर्वाचार्यैर्धनप्रतरगणितभावनाऽपि कृता सा विनेयजनानुग्रहाय दर्श्यते, तत्र प्रतरभावना क्रियते, प्रतरानयनार्थं चेदं करणं लवणसमुद्रसत्कविस्तारपरिमाणाद् द्विलक्षयोजनरूपाद् दश योजनसहस्राणि शोध्यन्ते तेषु च शोधितेषु यच्छेषं तस्यार्द्ध क्रियते, जातानि पञ्चनवतिः सहस्राणि यानि च प्राकू शोधितानि दश सहस्राणि तानि च तत्र प्रक्षिष्यन्ते, जातं पश्चोत्तरं लक्षं १०५००० एतच कोटीति व्यवहियते, अनया च कोट्या लवणसमुद्रस्य मध्यभागवत परिरयो नव लक्षा अष्टचत्वारिंशत्सहस्राणि पट शतानि त्र्यशीत्यधिकानि ९४८६८३ इत्येवंपरिमाणो गुण्यते, ततः प्रतरपरिमाणं भवति, तचेदं नवनवतिः कोटिशतानि एकषष्टिः कोटयः सप्तदश लक्षाः पञ्चदश सहस्राणि ९९६११७१५००० उक्तञ्च - "बित्थाराओ सोहिय दससहस्साई सेस अर्द्धमि । तं चैत्र पक्खिवित्ता लवणसमुदस्स सा कोडी ॥ १ ॥ लक्खं पंचसहस्सा कोडीए तीर्फे संगुणेऊणं । लवणस्स नज्झपरिही ताहे परं इमं होइ || २ || नवनउई कोडिसया एगद्दी कोटि लक्ख सत्तरसा । पन्नरस सहम्साणि य पयरं लवणस्स निद्दिहं ॥ ३ ॥” धनगणित भावना त्वं-इह लवणसमुद्रस्य शिया पोडश सहस्राणि योजनसहस्रमुद्वेधः सर्वसया सदश सहस्राणि तैः प्राक्तनं प्रतरपरिमाणं गुण्यते, ततो घनगुणितं भवति, तद-पोडश कोटीकोटयस्त्रिनवतिः कोटिशतसहस्राणि एकोनचत्वारिंशत् को| टिसहस्राणि नत्र कोटिशतानि पञ्चदशकोट्यधिकानि पञ्चाशल्लक्षाणि योजनानामिति १६९३३९९१५५००००००, उक्तञ्च - " जो यणसहस्स सोलस लवणसिहा अहोगया सहस्लेगं । पयरं सत्तरसहस्ससंगुणं लवणघणगणियं ॥ १ ॥ सोलस कोडाकोडी वेणउई कोडिसयस हसाओ । उणयालीससहस्सा नवकोडिसया य पन्नरसा || २ || पन्नास सयसहस्सा जोयणाणं भवे अणूलाई । लवणसमुद्द रसेयं जोयणसंखाऍ प्रणगणियं ॥ ३ ॥" आह-कथमेतावत्प्रमाणं लवणसमुद्रस्य घनगणितं भवति ? न हि सर्वत्र तस्य सप्तदशयो For P&Praise City --- ~ 198 ~ ३ प्रतिपत्त लवणस मुद्राधि० उद्देशः २ सू० १७३ ॥ ३२५ ॥ अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश: '२' अत्र २ इति निरर्थकम् w
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy