SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति: [३], ---------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१७२-१७३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१७२-१७३] दीप अनुक्रम [२२२२२३] SARAKAR जंबूदीवाहिवती अणाढिए णाम देवे महिड्डीए जाव पलिओवमठितीए परिवसति तस्स पणिहाए लवणसमुरे नो जवीलेति नो उपपीलेति नो चेव णं एकोदगं करेति, अत्तरं च णं गोयमा! लोगहिती लोगाणुभावे जपणां लवणसमुद्दे जंबुद्दीवं दीव॑ नो उचीलति नो उप्पीलेति नो चेच णमेगोदगं करेति ।। (सू०१७३) 'लवणे णं भंते !' इत्यादि, लवणो भदन्त ! समुद्रः किंसंस्थित: प्रज्ञप्त: ?, भगवानाह-गौतम ! गोतीर्थसंस्थानसंस्थितः क्रमेण 2 नीचैचिस्तरामुद्रेवस्य भावात् , नाबासस्थितः चुनादुई नाव इव उभयोरपि पार्श्वयोः समतलं भूभागमपेक्ष्य क्रमेण जलवृद्धिसम्भवेन उन्नताकारत्वान् , 'सिप्पसंपुडसंठिते' इति मुक्तिकासंपुटसंस्थानसंस्थितः, उद्वेधजलस्य जलयुद्धिजलस्य चैकत्रमीलनचिन्तायां शुक्तिका मंपुढाकारसाहश्यसम्भवान्, 'अश्वस्कन्धसंस्थिता' उभयोरपि पार्श्वयोः पञ्चनवनियोजनसहनपर्यन्ते ऽश्वस्कन्धस्येवोन्नततया पोडशहायोजनसह प्रमाणोचस्त्वयोः शिरवाया भावान् , 'बलभीसंस्थितः' बलभीगृहसंस्थानसंस्थितः दशयोजनसहस्रप्रमाणविसारायाः शि खाया बलभीगृहाकाररूपतया प्रतिभासनात , तथा वृत्तो लवणसमुद्रो वलयाकारसंस्थितः, चक्रवालतया तस्यावस्थानात् ॥ सम्पनि! साविष्कम्भादिपरिमाणमेककालं विच्छिपुराह-'लवणे णं भंते ! समुहे' इत्यादि, लवणो भदन्त! समुद्रः कियणकबालविष्कम्मेन | कियपरिक्षपेण कियदुधेन-उण्डवेन कियदुत्सेधेन फियत्स/प्रेण-उत्सेधोधपरिमाणसामस्त्येन प्रज्ञातः ?, भगवानाह-गौतम ! लव-11 समुद्रो योजनशतसहस्रे चक्रबालविष्कम्भेन प्रज्ञामः, पञ्चदश योजनशतसहस्राणि एकाशीतिः सहस्राणि शतं चैकोनचत्वारिंशं किचिद्विशेषोनं परिक्षेपेण प्राप्तः, एक योजनसहनमुद्वेधेन, पोडश योजनसहभाग्युत्सेधेन, सप्तदश योजनसहस्राणि सर्वाग्रेण-उत्सेधो --- - जी०५५ ~197
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy