SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१७०] दीप अनुक्रम [२२०] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:) प्रतिपत्तिः [३], ------ उद्देशक: [ ( द्वीप - समुद्र )], - मूलं [१७०] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवा जीवाभि० मलयगि रीयावृत्तिः ॥ ३२३ ।। भणिओ || १ || पंचाणउई लवणे संपूर्ण जोयणाणि उभओवि । उस्सेहेणं लवणो सोलस किल जोयणे होई ।। २ ।। तत्र यदि पयनववियोजनपर्यन्ते पोडशयोजनावगाहस्ततोऽर्थाभ्यते पञ्चनवतिगव्यूतपर्यन्ते पोडश गय्यूतानि पञ्चनवविवनुः पर्यन्ते पोडश धनूंपीत्यादि ॥ सम्प्रति गोतीर्थप्रतिपादनार्थमाह लवणस्स णं भंते! समुहस्स केमहालय गोतिस्थे पण्णत्ते ?, गोयमा! लवणस्स णं समुदस्स उओपास पंचाणउति २ जोयणसहस्माई गोतित्थं पण्णसं । लवणस्स णं भंते! समुदस्स के महालए गोनिन्यविरहिते वेतं पण्णसे, गोयमा ! लवणस्स णं समुहस्त दस जोयणसहस्साई गोनिस्थविरहिने ते पण्णत्ते । लवणस्स णं भंते! समुदस्स केमहालए उद्गमाले पण्णसे?, गोमा ! दस जोयणसहरमाई उद्गमाले पण्णत्ते ॥ ( सू० १७१) 'वर ते "द व मदत! समुद्रस्य किंमहत् मणमह गोवी प्रज्ञतं ?, गोतीर्थमित्र गोतीर्थक्रमेण नीचो नीचनरः प्रवेशमार्गः भगवानाह - गौतम! लवण समुद्रस्योभयोः पार्श्वयोवृद्वीपवेदिकान्ताहवणसमुद्रवेदिकान्ताचारभ्येत्यर्थः पञ्चनवतिं योजनम्याणि यावद् गोतीर्थ प्रनतम् उक्तञ्च "पंचाणउसले गोतित्थं उभयतो िणा" इति ।। 'लवणस्स णं भंते!" इत्यादि, लवणमा भइन्न ! समुद्रस्य 'किंमहत्' किंप्रमाणमहत्वं गोतीर्थविरहितं क्षेत्रं प्रज्ञतं ? भगवानाह ॥ २२३ ॥ गौतम! तणस्य समुद्र दश योजनसहस्राणि गोतीर्थविरहितं क्षेत्रं प्रशनम् ॥ 'लवणस्स णं भंते!" इत्यादि लवणस्य भदन्त ! For P&False City ३ प्रतिपनौ लवणे गोतीर्थ उद्देशः २ सू० १०१ ~ 194~ wyw अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप - समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy