SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ---------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१७०] जनमवगाहसतोऽर्थात्पञ्चनवतिगण्यूतपर्यन्ते एक गब्यून पश्चनवतिधनुःपर्यन्ते एकं धनुरित्यादि लब्धम् ।। सम्प्रत्युत्सेधमधिकृत्याह'लवणे णं भंते ! समुद्दे' इत्यादि, लवणो भदन्त ! समुद्र: ‘कियत्' कियन्ति योजनानि उत्सेधपरिवृख्या प्रजातः ?, एतदुक्तं मबति-जम्बूद्वीपवेदिकान्तालवणसमुद्रचेदिकान्ताचारभ्योभयतोऽपि लवणसमुद्रम्य कियत्या कियत्या मात्रया कियन्ति योजनानि याबदुत्सेधपरिसृद्धिः?, भगवानाह-गौतम' 'लवणस्सणं समुदस्संन्यादि, इह निश्चयतो लवणसमुद्रस्य जम्पूटीपवेदिकातो हालवणसमुद्रवेदिकानश्च समतले भूभागे प्रश्रमतो जलवृद्धिरकुलसहयेयभागः, समतलमेव भूभागमधिकृत्य प्रदेशका जलवृद्धिः । |क्रमण परिवर्धमाना ताबदवसेया याबदुभयतोऽपि पञ्चनवतियोजनसहमपर्यन्ते सप्त शतानि, ततः परं मध्यदेशभागे दश-| पायोजनसहमविस्तार पोडश योजनसहस्राणि, इह तु षोडशयोजनसहस्रप्रमाणायाः शिखायाः शिरसि उभयोश वेदिकान्तयोर्मूले वरिकायां दत्तायां यदपान्तराले किमपि जलरहितमा काशं तदपि करणगन्या तदाभाव्यमिति स जलं विपक्षिवाऽधिकृतमुच्यतेमालवणस्य समुद्रस्योभयतो जम्बूद्वीपवेदिकान्तालवणसमुद्रवेदिकान्तान पञ्चनवनि प्रदेशान गत्वा पोडश प्रदेशा उत्सेधपरिवृद्धिः प्रज्ञत्रा, पद नवति वालाप्राणि गला पोडश बालापाणि, एवं यावन् पञ्चनवति योजनसहस्राणि गत्वा पोदश योजनसहस्राणि, अत्रे-13 ट्रायं त्रैराशिकभावना-पचनपतियो जनसहस्रातिकमे पोदश योजनसहस्राणि जलोत्सेधस्ततः पञ्चनवतियोजनातिकमे क उत्सेधः , राशित्रयस्थापना-९५०००।१६०००।९५॥ अत्रादिमध्ययो राश्योः शून्यत्रिकस्यापवर्तना ९५।१६।९५, ततो मध्यभराशेः पोडशल-18 श्रणस्यान्टयेन पञ्चनवनिलयोन गुणने जातानि पञ्चश शतानि विशत्यधिकानि १५२०, एषामादिराशिना पञ्चनवतिलक्षणेन भागे वाहते लब्धानि पोडश योजनानि, उक्तश्च-पंचागइसहस्से गंतूणं जोयणागि उभोचि । उस्सेदेणं लवणो सोलससाहस्सिो दीप अनुक्रम [२२०] 2 % 4-6- ~193
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy