SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१७१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: -* प्रत सूत्रांक -- - [१७१] e समुद्रण 'किमहती विसारमधिकृत्य किं.प्रमाणहत्या उदकनाला-समपानीयोपरिभूला पोडशयोजनसहस्रोक्छ्या प्रज्ञा ?, भगवानाह-गौतम ' वा योजनसहस्राणि उदकमाला प्रज्ञता ॥ उधणे णं भंते ! समुद्दे किंसंठिए पदाते?, गोषमा! गोरिथसंठिते नावासंठाणसंठिते सिप्पिसंपुरसंठिए आसखंधसंठिने चलभिसंटिने बढे पलयागारसंठागसंहिते पण ते ॥ लवणे णं मंते ! समुद्दे केयतिवं चयापाल विक्वंभ ? फेवतियं परिक्वेवणं? केवलियं बहेणं ? फेवतियं . स्हेणं? फेवतियं सम्यगणं पणते?, गोवा ख्यणे णं समुद्दे दो जोयगसयसहस्साई चकवालविक्खंभेण पारस जोषणसतसहस्साएकासीलिं च सहस्साई सतं य इगुयालं किंचिदि मृणे परिग्वेषेणं, गंजोयणसहस्तं पञ्चवर्ण सोलस जोयणसहस्साई उस्सेहेणं सत्तरस जोवणसहस्साई सवग्गेणं एण्णसं (मू १७२) जइ भंते! लवणसनुदे दो जोयणसतसइस्लाई चशवालविक्खंभेणं पण्णरल जोगणहतसारलाई एकासीनि च सहस्साई सनं इगुयालं किंचि पिसेखणा परिमन्वेवेणं पगं जोपणसहर उठवणं लोलस जोपणलहरलाई उस्सेधे सत्तरस जोयणसहरसाई सचम्मेणं पणते । कम्हा भंने! लवगसमुहे जंबुहीनो उचीलेतिनो उपीलेति नो बेच एकादगं करैति?, गोयमा! जंबुद्दीवे णं दीये भरहेरबएसु बासेसु अरहंतचगावहिवलदेवा वासुदेवा चारणा विज्ञाधरा समणा समणीओ साचया साथियाओ मणुया एगध दीप अनुक्रम [२२१] -k EXERNx0% % % F ~195
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy