________________
आगम
(१४)
प्रत
सूत्रांक
[१६७
-१६९]
दीप
अनुक्रम
[२१७
-२१९]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ (मूलं + वृत्ति:)
------ उद्देशक: [ ( द्वीप समुद्र)],
मूलं [१६७- १६९]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवाजीवाभि०
मलयगि
रीयावृत्तिः
५३२१ ॥
Ja Ekemon in
प्रतिपत्ति: [३],
द्वीपसमुद्रचन्द्रादित्यानामपि वक्तव्यं, डीपगतानां चन्द्रादित्यानां चन्द्रादित्यद्वीपा अनन्तरसमुद्रे, समुद्रगतानां तु स्वस्वसमुद्र एव राजधान्यो द्वीपगदानां चन्द्रादित्यानां स्वस्वद्वीपे समुद्रगतानां स्वम्यसमुद्रे, आह च मूलटीकाकारोऽपि " एवं शेषद्वीपरातचन्द्रादित्यानामपि द्वीपा अनन्तरसमुद्रेष्ववगन्तव्याः, राजधान्यश्च तेषां पूर्वापरतोऽसोयान द्वीपसमुद्रान् गत्वा ततोऽन्यस्मिन् सदृशनान्नि द्वीपे भवन्ति, अन्त्यानिमान् पञ्च द्वीपान् मुक्ला देवनागयक्षभूतस्वयम्भूरमणाख्यान, न तेषु चन्द्रादित्यानां राजधान्योऽन्यस्मिन् द्वीपे अपि तु स्वस्मिन्नेव पूर्वापरतो वेदिकान्तादसवेयानि योजन सहस्राण्यवगाह्य भवन्तीति" इह बहुधा सूत्रेषु पाठभेदाः परमेतावानेव सर्वत्राप्यर्थोऽनर्थभेदान्तरमित्येतदपाख्यानुसारेण सर्वेऽप्यनुगन्तस्या न मोग्धव्यमिति ॥ 'अस्थि णं भंते!' इत्यादि, सन्ति भदन्त ! लवणसमुद्रे वेलन्धरा इति वा नागराजाः, अग्घा इति वा खन्ना इति वा सीहा इति वा जाइ इति वा?, अग्पादयो मत्स्यकरूपविशेषाः, आह च चूर्णिन् “अग्घा खन्ना सीहा विजाई इति सच्छकच्छभा" इति वृद्धी जलस्येति गम्यते इति, भगवानाह गौतम सन्ति । 'जहा णं भंते! लवणसमुद्दे बेलंधरा इति वा' इत्यादि पाठसिद्धम् । 'लवणे णं भंते!' इत्यादि उवणो भदन्त समुद्रः किमुतोदकः प्रसादोदक:- प्रस्तटाकारतया स्थितमुदकं यस्य स तथा सर्वत: समोदक इति भावः क्षुभितं जलं यस्य स क्षुभितजलस्तत्प्रतिषेधादक्षुभितजल: ?, भगवानाह - गौतम ! उच्छ्रितोदको न प्रस्तटोदकः शुभितजलो नाक्षुभितजयः ॥ 'जहा णं भंते!' इत्यादि यथा भदन्त ! लवणसमुद्र उच्छ्रितोदक इत्यादि तथा वाह्या अपि समुद्राः किमुद्रितोदकाः प्रस्तटोदकाः श्रभितजला अक्षुभितजला: १, भगवानाह - गौतम! यायाः समुद्रा न उच्छ्रितोदकाः किन्तु प्रस्तटोकाः सर्वत्र समोदकलात् तथा न क्षुभितजला: किन्त्वक्षुभितजला: क्षोभहेतुपातालक शायभावान्, किन्तु ते पूर्णाः तत्र किञ्चिद्धीनमपि व्यवहारतः पूर्ण भवति तत आह
For P&Palle Cinly
३ प्रतिपनी
चन्द्रसूर्य
दीपादि
उद्देशः २
सू० १६०
अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश: '२' अत्र २ इति निरर्थकम्
~ 190 ~
।। ३२१ ॥