SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१६७ -१६९] दीप अनुक्रम [२१७ -२१९] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ (मूलं + वृत्ति:) ------ उद्देशक: [ ( द्वीप समुद्र)], मूलं [१६७- १६९] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवाजीवाभि० मलयगि रीयावृत्तिः ५३२१ ॥ Ja Ekemon in प्रतिपत्ति: [३], द्वीपसमुद्रचन्द्रादित्यानामपि वक्तव्यं, डीपगतानां चन्द्रादित्यानां चन्द्रादित्यद्वीपा अनन्तरसमुद्रे, समुद्रगतानां तु स्वस्वसमुद्र एव राजधान्यो द्वीपगदानां चन्द्रादित्यानां स्वस्वद्वीपे समुद्रगतानां स्वम्यसमुद्रे, आह च मूलटीकाकारोऽपि " एवं शेषद्वीपरातचन्द्रादित्यानामपि द्वीपा अनन्तरसमुद्रेष्ववगन्तव्याः, राजधान्यश्च तेषां पूर्वापरतोऽसोयान द्वीपसमुद्रान् गत्वा ततोऽन्यस्मिन् सदृशनान्नि द्वीपे भवन्ति, अन्त्यानिमान् पञ्च द्वीपान् मुक्ला देवनागयक्षभूतस्वयम्भूरमणाख्यान, न तेषु चन्द्रादित्यानां राजधान्योऽन्यस्मिन् द्वीपे अपि तु स्वस्मिन्नेव पूर्वापरतो वेदिकान्तादसवेयानि योजन सहस्राण्यवगाह्य भवन्तीति" इह बहुधा सूत्रेषु पाठभेदाः परमेतावानेव सर्वत्राप्यर्थोऽनर्थभेदान्तरमित्येतदपाख्यानुसारेण सर्वेऽप्यनुगन्तस्या न मोग्धव्यमिति ॥ 'अस्थि णं भंते!' इत्यादि, सन्ति भदन्त ! लवणसमुद्रे वेलन्धरा इति वा नागराजाः, अग्घा इति वा खन्ना इति वा सीहा इति वा जाइ इति वा?, अग्पादयो मत्स्यकरूपविशेषाः, आह च चूर्णिन् “अग्घा खन्ना सीहा विजाई इति सच्छकच्छभा" इति वृद्धी जलस्येति गम्यते इति, भगवानाह गौतम सन्ति । 'जहा णं भंते! लवणसमुद्दे बेलंधरा इति वा' इत्यादि पाठसिद्धम् । 'लवणे णं भंते!' इत्यादि उवणो भदन्त समुद्रः किमुतोदकः प्रसादोदक:- प्रस्तटाकारतया स्थितमुदकं यस्य स तथा सर्वत: समोदक इति भावः क्षुभितं जलं यस्य स क्षुभितजलस्तत्प्रतिषेधादक्षुभितजल: ?, भगवानाह - गौतम ! उच्छ्रितोदको न प्रस्तटोदकः शुभितजलो नाक्षुभितजयः ॥ 'जहा णं भंते!' इत्यादि यथा भदन्त ! लवणसमुद्र उच्छ्रितोदक इत्यादि तथा वाह्या अपि समुद्राः किमुद्रितोदकाः प्रस्तटोदकाः श्रभितजला अक्षुभितजला: १, भगवानाह - गौतम! यायाः समुद्रा न उच्छ्रितोदकाः किन्तु प्रस्तटोकाः सर्वत्र समोदकलात् तथा न क्षुभितजला: किन्त्वक्षुभितजला: क्षोभहेतुपातालक शायभावान्, किन्तु ते पूर्णाः तत्र किञ्चिद्धीनमपि व्यवहारतः पूर्ण भवति तत आह For P&Palle Cinly ३ प्रतिपनी चन्द्रसूर्य दीपादि उद्देशः २ सू० १६० अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश: '२' अत्र २ इति निरर्थकम् ~ 190 ~ ।। ३२१ ॥
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy