________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति: [३], ---------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१६७-१६९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१६७-१६९]
6
चिट्ठति?, गोयमा! बाहिरएसु णं समुद्देसु बहवे उदगजोणिया जीवा य पोग्गला य उदगत्ताए बकमंति विउकमंति चयंति उवचयंति, से तेणणं एवं बुचति-बाहिरगा समुहा पुण्णा पुषण.
जाव समभरघडताए चिट्ठति ।।(सू०१६९) 'कहि णं भंते!' इत्यादि, क भवन्त देवदीपगानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपाः प्रज्ञमा:?, भगवानाह-गौतम ! देवद्वीपस्य | पूर्वस्माद्वेदिकान्ताद् देवोदं समुद्र द्वादश योजनसहस्राण्यवगाहा अत्रान्तरे देवद्वीपगानां चन्द्राणां चन्द्रद्वीपा: प्रज्ञप्ता इत्यादि प्राग्वत्, राजधान्यः स्वकीयानां चन्द्रद्वीपानां पश्चिमदिशि तमेव देवद्वीपमसोयानि योजनसहनाण्यवगायात्रान्तरे देवद्वीपगाना चन्द्राणां |चन्द्रा नाम राजधान्यः प्रज्ञप्ताः, ता अपि विजयाराजधानीवद्वक्तव्याः ।। 'कहिणं भंते !' इत्यादि, क भदन्त ! देवद्वीपगानां सू
र्याणां सूर्यद्वीपा नाम द्वीपा: प्रज्ञमा: ?, भगवानाह-गौसम ! देव द्वीपस्य पश्चिमान्ताद्वेदिकान्ताद् देवोदं समुद्र द्वादश योजनसहस्राण्यदावा त्यादि । राजधान्यः खकीयानां सूर्य द्वीपानां पूर्वस्यो दिशि तमेव देवद्वीपमस होयानि योजनसहस्राण्यपगाहोत्यादि । 'कहिणं
भंते !' इत्यादि, क भदन्त ! देवसमुद्राणां चन्द्राणां चन्द्रद्वीपा नाम द्वीपा: प्रज्ञमा: ?, गौतम! देवोदस्य समुद्रस्य पूर्वस्माद्वेदिकान्ताहेबोदकं समुद्रं पश्चिमदिशि द्वादश योजनसहस्राण्यवगायात्रान्तरे देवोदसमुद्रगानां चन्द्राणां चन्द्रद्वीपाः प्रज्ञप्तास्ते च प्राग्वत् । राजधान्यः स्वकीयानां चन्द्रद्वीपाना पश्चिमदिशि देवोदकं समुद्रमसोयानि योजनसहमाण्यवगायात्रान्तरे वक्तव्याः, देवोदकस मुद्रगाना सूर्याणां सूर्यद्वीपा देवोदकस्य समुद्रस्य पश्चिमान्ताद्वेदिकान्तादू देवोदकं समुद्रं पूर्वदिशि द्वादश योजनसहसाण्यवगासानान्तरे वक्तव्याः, राजधान्योऽपि स्वकीयानां सूर्यद्वीपानां पूर्वदिशि देवोदकं समुद्रमसद्धयेयानि यो जनसहमाण्यवगाह्य, एवं नागयक्षभूतस्वयम्भूरमण
4SCLOCAL
--2
दीप अनुक्रम
[२१७
-२१९]
-03
JEktamil
~189