________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ---------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१६७-१६९] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
श्रीजीवाः
सूत्रांक
[१६७-१६९]
जीवाभिः मलयगिरीयावृत्तिः १३२०॥
2-%9446
प्रतिपत्ती घालवणे वे
लन्धरा
धाः उ. है! च्छितोद
त्वादिच उद्देशः२
-6-%%
दीप अनुक्रम
।। (सूत्रं १६७) अस्थिणं भंते ! लवणसमुद्दे वेलंधराति वा णागराया खन्नाति वा अग्घाति वा सिंहाति या विजाती या हासवट्टीति?, हंता अस्थि । जहा णं भंते! लवणसमुद्दे अस्थि चेलंधराति या णागराया अग्घा सिंहा विजाती वा हासवडीति वा तहाणं बाहिरनेवि समुहेसु अस्थि वेलंधराइ वा णागरायाति या अग्याति वा सीहाति वा विजातीति वा हासबट्टीसि वा?, पो तिण? समझे। (मन्नं १३८) लवणे णभंते ! समुहे किं ऊसितोदने कि पत्थडोडो कि खुभिपजले कि अभियजले?, गोयमा! लवणे णं सम जसिओदगे नो पन्थडोदो मुभिाजले नो अक्खुभियजले । जहा णं भंते ! लवणे समुद्दे ओसिलोवगे नो पत्थडोदने म्युमिरानो अक्खुभियजरले सहा णं याहिरगा समुद्दा कि असिओदगा पत्थडोद्या खुभियजला अभियजला?, गोयमा! बाहिरगा समुहा नो उस्सितोदगा पत्थडोदगा नो खुभियाला अक्खुभियजला पुण्णा पुण्णप्पमाणा वोलहमाणा बोसहभाणा समभरघडताए चिट्ठति ।। अस्थि णं भंते! लवणसमुदे बहवो ओराला बलाहका संसेयंति संमुच्छंति वा वासं वासंति बा?, हंता अस्थि । जहा णं मंते ! लवणसमुदे बहवे ओराला बलाहका संसेयंति संभुच्छंति वासं वासंति वा तहा गं बाहिरएसुवि समुद्देसु बहवे ओराला बलाहका संसेयंति संमुळंति वासं वासंनि?, गो तिणढे समढे, से केण?ण भंते! एवं वुचति वाहिरगा णं समुद्दा पुण्णा पुषणप्पमाणा वोलट्टमाणा बोसमाणा समभरघडियाए
-964
[२१७
-२१९]
*
॥३२॥
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~188