________________
आगम
(१४)
प्रत
सूत्रांक
[१६७
-१६९]
दीप
अनुक्रम
[२१७
-२१९]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ /२ (मूलं + वृत्तिः )
------ उद्देशक: [( द्वीप - समुद्र)],
- मूलं [१६७-१६९]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रतिपत्ति: [३],
कमेण जाव रायहाणीओ सगाणं दीवाणं पञ्चत्थिमेणं देवोदगं समुद्दे असंखेलाई जोयणसहस्साई ओगाहित्ता त्थ णं देवोदगाणं चंद्राणं चंदाओ णामं रायहाणीओ पण्णत्ताओ, तं चैव सव्वं, एवं सुरागवि, णवरि देबोदगस्स पञ्चत्थिमिलानो वेतियंतातो देवोदगसमुदं पुरस्थिमेणं वारस atureहस्सा ओगाहित्ता राहाणीओ सगाणं २ दीचाणं पुरस्थिमेणं देवोदगं समुहं असंखेजाई जोयणसहस्साई | एवं जागे जब भूतेवि चण्डं दीवसमुद्दाणं । कहि णं भंते! सयंभूरसीवगाणं चंद्राणं चंडीचा गानं डीवा पण्णत्ता ?, सयंभुरमणस्स दीवस्स पुरथिमिलानो - fanta aierमणोगं सवार जोषणहस्साई तहेब रायहाणीओ सगाणं २ दीवाणं
मेरो नमुदं पुरस्थमेणं असंखेझाई जोयण० संव, एवं सूराणवि, सर्वare effect दियंताओ हामी सकाणं २ दीवाणं पञ्चत्थिमिलाणं सयंभुरमणोदं समुदं असंज्ञा से तं चैव । कहि णं भंते! सयंभूरमनुकाणं चंद्रा, सर्वरस सहल पुरथिमिलाओ तितो ससुरमणं समुत्थिमेणं वारस जोवणसइस्साई ओगाहिता, सेसं तं चैव । एवं रागवि, सर्वमुरमणस्स पञ्चत्धिमिल्लाओ सर्वभुरमणोदं समुदं पुरत्थिमेणं वारस जोयणसहत्साई ओगाहित्ता रायहाणीओ सगाणं दीवाणं पुरत्थिमेणं सयंरमणं समुहं असंखेजाई जोयणसहस्साई ओगाहित्ता, एत्थ णं सर्पभुरमण जाव सूरादेवा
For P&Pale City
~ 187 ~