SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], -------------------- उद्देशक: [(द्वीप-समुद्र)], ------------------ मूलं [१६२-१६६] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: * 1% प्रत सूत्रांक [१६२ -१६६] गाथा श्रीजीवा- श्रिमान्ताद्वेदिकान्तादनन्तरे समुद्रे, राजधान्यचन्द्राणामालीवचन्द्रद्वीपेभ्यः पूर्वदिशि अन्यस्मिन सदृशनामके २ द्वीपे, सूर्याणामप्या- प्रतिपनी जीवाभि |सीयसूर्यद्वीपेभ्यः पश्चिमदिशि तस्मिन्नेव सदृशनामके ऽन्यसिमन द्वीपे द्वादश योजनमहोभ्यः परतः, शेषसमुद्रगतानां तु चन्द्राणां देवीपामलयगि- चन्द्रद्वीपा: स्वखसमुद्रस्य पूर्वस्गाद्वेदिकान्तात्पनिमदिशि द्वादश योजनसहस्राण्यवगाय, सूर्याणां तु स्वस्वसमुद्रस्य पश्चिमान्ताद्वेदिका- दिचन्द्रमरीयावृत्तिः तात्पूर्वदिशि द्वादश योजनसहस्राण्यवगाय, चन्द्राणां राजधान्यः स्वस्खदीपानां पूर्वदिशि अन्यस्मिन सहशनामके समुद्रे, सूर्याणां यद्वीपाः राजधान्यः स्वखतीपानां पश्चिमदिशि, केवलमवेतनशेषद्वीपसमुहगतानां चन्द्रसूर्याणां राजधान्योऽन्यस्मिन सरशनामके द्वीपे समुद्रे | उदेशः२ ॥३१९॥ 181वाडीतने वा पश्चात्तने वा प्रतिपत्तव्या नातन एवान्यथाइनवस्थाप्रसाके: ।। एतच देवद्वीपादोक् सूर्यवराभासं यावद्, देवडीपादिपु सू०१६। हैतु राजधानी: प्रति विशेषस्तमभिधित्सुराह कहिण भने ! देवहीवगाणं चंदाणं चंददीवा णाम दीया पपणता?, गोयमा! देवदीवस्स देवोदं समुदं पारस कोयणसहस्साई ओगाहित्ता नेणेच कमेण पुरथिमिल्लाओ बेइयंताओ जाब रायहाणीओ सगाणं दीवाणं पुरस्थिमेणं देवहीवं ममुई असंखेजाई जोयणसहस्माई ओगाहित्ता एत्थ णं देवदीवधाणं चंदाणं चंदाओ णामं रायहाणीओ पपणत्ताओ, सेसं तं चेव, देवदीवचंदा दीवा, गवं सराणवि, णवरं पञ्चस्थिमिल्लाओ वेदियंताओ पञ्चत्थिमेणं च माणितव्वा, नमि चेव समुद्दे ॥ कहि भंते ! देवसमहगाणं चंदाणं चंददीवा णाम दीवा पण्णता?, गोयमा! देवोदगस्स समुइगस्स पुरथिमिल्लाओ वेदियंताओ देवोदगं समुदं पञ्चत्थिमेणं बारस जोयणसहस्साई तेणेव -64 दीप अनुक्रम [२०९-२१६] 0-9 6 अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~186
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy