SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], -------------------- उद्देशक: [(द्वीप-समुद्र)], ------------------ मूलं [१६२-१६६] + गाथा: पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१६२ - -१६६] % गाथा तारकालोदसमदं पश्चिमदिशि द्वादश योजनसहस्राण्यवगाहात्र कालोदसमुद्गतचन्द्राणां चन्द्रद्वीपा: प्रज्ञप्ता:, ते च सर्वासु दिक्ष जला दुईवी दीकोशावुद्रिती, शेष तथैव । राजधान्योऽपि स्वकीयानां द्वीपाना पूर्वस्त्यां दिशि तिर्यगसषेयान् द्वीपसमुद्रान व्यवित्रज्या४ाम्यस्मिन् कालोदसमुद्रे द्वादश योजनसहस्राण्यवगाह विजयाराजधानीवद्वक्तव्याः । एवं कालोदगतसूर्यसत्कसूर्यद्वीपा अपि वक्तव्याः । नवरं कालोदसमुद्रस्य पश्चिमान्ताद्वेदिकान्तात्कालोइसमुद्रं पूर्वदिशि द्वादश योजनसहस्राण्यवगाति नक्तव्यं, राजधान्योऽपि स्वकीयाना द्वीपानां पश्चिमदिशि अन्यस्मिन् कालोदसमुद्रे, शेष तथैव । एवं पुष्करवर द्वीपगतानां चन्द्राणां पुष्करवरद्वीपस्य पूर्वमा टेदिकातात्पुष्करोदसमुपं द्वादश योजनसहसाण्यवगाहा द्वीपा वक्तव्याः, गजधान्यः खकीयानां द्वीपानां पत्रिमदिशि लियंगसायान द्वीपसमुद्रान व्यतित्रज्यान्यग्मिन पुष्फरवरखीपे द्वादश योजनसहवाग्यवगाहा, पुष्करवरद्वीपगतसूर्याणां द्वीपाः पुष्करवरद्वीपस्य पश्चिमाता द्वेदिकान्तात्पुष्करवरसमुद्रं द्वादश योजनसहस्राण्यवगाह प्रतिपत्तव्याः, राजधान्यः पुनः खकीयानां द्वीपानां पश्चिमदिशि नियंगसाका पायाम द्वीपसमुद्रान् व्यतिन्त्र ज्यान्यस्मिन् पुष्करपरतीपे द्वादशा योजनसहमाण्यवगाह, पुष्करवरसमुद्रगतचन्द्रसत्कचन्द्रद्वीपाः पुष्करवर-13 समुद्रख पूर्वम्मा दिकान्ताल्पश्चिमदिशि द्वादश योजनमहमाण्यवगाय प्रतिपत्तव्याः, राजधान्य: खकीयानांद्वीपानां पूर्वदिशि| नियंगसशयान दीपसमुद्रान व्यतित्रज्यान्यग्मिन पुष्फरवरम मुझे द्वादश बोजनसहनेभ्यः परतः, पुष्करपरसमुद्रगतसूर्यसत्कसूर्य दीपा: पुष्करबरसमुद्रख पश्चिगान्ताद्वेदिकान्तारपूर्वती द्वादश बोजनमहमाण्यवगाह्म, राजधान्यः पुनः स्वकीयाना द्वीपानां पश्चिमदिशि तियंगसलग्यान द्वीपसमुद्राम व्यतिव्रज्यान्यस्मिन् पुष्करोदसमुद्रे झादश योजनसहमाण्यवगाहा प्रतिपत्तग्याः । एवं शेषद्वीपगनानामपि चन्द्राणां चन्द्रद्वीपगतात्पूर्वस्माद्वेदिकान्तादनन्तरे समुद्रे द्वादश योजनसहस्राण्यवगाय वक्तव्याः, सूर्याणां सूर्यद्वीपा: स्वखद्वीपगतात्पजी०५ % दीप अनुक्रम [२०९ % -R -२१६] % L ~185
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy