SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], --------------------उद्देशक: [(दवीप-समुद्र)], ------------------ मूलं [१६२-१६६] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१६२ -१६६] गाथा श्रीजीवा- न्द्रद्वीपौ नाम द्वीपौ प्रज्ञप्ती, तौ च धातकीपण्डद्वीपान्तेन-धातकीपण्डद्वीपदिशि अकोननवतियोजनानि चत्वारिंशतं च पश्चनबति- प्रतिपत्ती जीवाभि० भागान् योजनस्वोदकादूईमुच्छ्रितो लवणसमुद्रदिशि द्वौ कोशी, शेषवक्तव्यताऽभ्यन्तरलावणिकचन्द्रद्वीपवरक्तव्या, अत्रापि च राज- चन्द्रसूर्यमलयगि-18 धाग्यो स्वकीययोद्वीपयोः पूर्वस्यां तिर्यगस होयान द्वीपसमुद्रान व्यतित्रज्यान्यस्मिन् लवणसमुद्रे वक्तव्ये, एवं बाझालावणिकसूर्यसत्क- द्वीपादिः रीयावृत्तिः सूर्यद्वीपावपि वक्तव्यो, नबरमत्र लवणसमुद्रस्य पश्चिमाद् वेदिकान्तालवणसमुद्रं पूर्वस्यां दिशि द्वादश योजनसहस्राण्यवगाोति व- उद्देशः |क्तव्यं, राजधान्यावपि स्वकयोपियोः पश्चिमायां दिशि अन्यस्मिन् लवणसमुद्रे इति ।। सम्प्रति धातकीपण्डगत चन्द्रादित्यद्वीपवक्तव्य-IN०१६६ नामभिधित्सुराह-'कहिणं भंते !' इत्यादि, क भदन्त! धातकीपण्डद्वीपगतानां चन्द्राणां, तत्र द्वादश चन्द्रा इति बहुवचनं, च-16 न्द्रद्वीपा नाम द्वीपा: प्रज्ञप्ता: ?, भगवानाह-गौतम! धातकीपण्डस्य द्वीपस्य पूर्वस्यां दिशि कालोई समुद्रं द्वादश योजनसहस्राण्यवगा-6 यात्र धातकीपण्डगतानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपा: प्रज्ञप्ताः, ते च जम्बूद्वीपगतचन्द्रसत्कचन्द्रद्वीपवद्वक्तव्याः, नवरं ते सर्वाम् । दिक्षु जलादूई द्वौ कोशौ उच्छ्रिती इति वक्तव्यं, तत्र पानीयस्य सर्वत्रापि समत्वाद्, राजधान्योऽपि तेषां स्वकीयानां द्वीपानां पूर्वतस्तियंगसयान द्वीपसमुद्रान् व्यतित्रज्यान्यस्मिन् धातकीपण्डे द्वीपे द्वादश योजनसहस्राण्यवगाह विजयाराजधानीवद्वक्तव्याः, एवं धातकीपण्डगतसूर्यसत्कसूर्यद्वीपा अपि वक्तव्याः, नवरं धातकीपण्डस्य पश्चिमान्ताद्वेदिकान्तात्कालोदसमुद्रं द्वादश योजनसहस्राण्यवगाय वक्तव्याः, राजधान्योऽपि स्वकीयानां सूरद्वीपानां पश्चिमविशि अन्यस्मिन् धातकीपण्डे द्वीपे शेष तथैव ॥ सम्प्रति कालोदस-13 मुद्रगतचन्द्रादित्यसत्कद्वीपबक्तव्यतां प्रतिपिपादयिपुराह-'कहिणं भंते!' इत्यादि, 'कालोयगाण'मिलयादि, क भदन्त ! 'कालोद-८॥३१८॥ गाना' कालोदसमुद्रसत्कानां चन्द्राणां चन्द्रद्वीपा नाम द्वीपा: प्रज्ञप्ताः', भगवानाह-गौतम! कालोदसमुद्रस्य पूर्वस्माद् वेदिकान्ता दीप अनुक्रम [२०९-२१६] अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम् ~184
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy