SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१६७ -१६९] दीप अनुक्रम [२१७ -२१९] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ /२ (मूलं + वृत्तिः ) ------ उद्देशक: [( द्वीप - समुद्र)], - मूलं [१६७-१६९] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रतिपत्ति: [३], पूर्णप्रमाणाः स्वप्रमाणं यावज्वलेन पूर्णा इति भावः, 'बोसट्टमाणा' परिपूर्णभृततया ठन्त इवेति भाव:, 'बोलट्टमाणा' इति विशेषेण उन्तइवेत्यर्थः 'समभरघडत्ताए चिर्द्धति' इति समं परिपूर्ण भरो-भरणं यस्य स समभरः परिपूर्णभृत इत्यर्थः स चासो घट समभरघटस्तद्भावस्तत्ता तया समभूतघट इव विन्तीति भावः || 'अस्थि णं भंते!' इत्यादि, अस्येतद् भदन्त ! लवणसमुद्रे 'ओराला लाहका' उदारा मेघाः 'संस्त्रियन्ते' संमूर्च्छनाभिमुखीभवन्ति, तदनन्तरं संमूईन्सि, नतो 'वर्ष' पानीयं वर्षन्ति ?, भगवानाह - हन्त ! अस्ति || 'जहा णं भंते! लवणसमुद्दे' इत्यादि प्रतीतम् ॥ 'से केहेण मित्यादि, अथ केनार्थेन मदन्त ! एवमुच्यते बाह्याः समुद्राः पूर्णाः पूर्णप्रभाणाः ? इत्यादि ग्राम्यन्, भगवानाह - गौतम! या समुद्रेषु यह उद्योनिका जीवाः पुलाचोदकतया 'अपक्रामन्ति' गच्छन्ति 'व्युत्क्रामन्ति' उत्पयन्ते, एके गच्छन्त्यन्ये उत्पयन्त इति भाव:, तथा 'चीयन्ते' चयमुपगच्छन्ति'पचीयन्ते' उपचयमायान्ति एतच पुत्रान् प्रति द्रव्यं पुतलानामेव चयोपचयार्थप्रसिद्धेः 'से एएणद्वेण' मित्याद्युपसंहारवाक्यं प्रतीतं ॥ सम्प्रत्युद्वेषपरिवृद्धिं चिचिन्तविपुरिदमाह– लवणे णं ते! मुद्दे केवलियं उबेहपरिबुद्धीने पणसे, गोयमा! लवणस्स णं समुदस्स उमओपा पंचागत २ पदे गंता पदे उच्हपरिबुद्धीए पण्णले, पंचाणउति २ वालग्गाई गंता बाद उन्हरिडी पण्णत्ते, प० लिक्खाओ गंगा लिक्खा उपरि पंचाणउड़ जबाओ ज अंगुरियनीकुछी धणु [उच्छेदपरिबुद्दीए] गाउयजोयणजोपण सतजोयणसहस्साई ता जोयणसह उपरिबुद्धीए । लवणे णं भने समुदे केयतियं उस्सेह परिबुद्दीए पण्णत्ते ?, For P&Praise Cinly ~ 191~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy