________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति: [३], -------------------- उद्देशक: [(द्वीप-समुद्र)], ------------------ मूलं [१६२-१६६] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [१६२
-१६६]
श्रीजीवा
हेव सव्वं । एवं पुखरवरगाणं चंदाणं पुक्खरवरस्स दीवस्स पुरथिमिल्लाओ वेदियंताओ पुकख- है प्रतिपत्ती जीवाभि०
रसभुदं बारस जोयणसहस्साई ओगाहित्ता चंददीवा अण्णमि पुकखरवरे दीवे रायहाणीओत- धातकीमलयगि
हेव । एवं सूराणधि दीवा पुक्खरचरदीवस्स पचस्थिमिल्लाओ वेदियंताओ पुक्वरोदं समुई वा- कालोदचरीयावृत्तिः रस जोयणसहस्साई ओगाहित्ता तहेव सव्वं जाव रायहाणीओ दीबिल्लगाणं दीवे समुद्दगाणं
टान्द्रमूर्यसमुदे चेव एगाण अधिभतरपासे एगाणं बाहिरपासे रायहाणीओ दीविल्लगाणं दीवेसु समुह- द्वीपादिः ॥३१७॥ गाणं समुद्देसु सरिणामतेसु (सू० १६५ ) इमे गामा अणुगतब्वा, जंबुद्दीवे लवणे धायइ कालोद दिउद्देशः२ पुखरे वरुणे । खीर घय इक्खुबिरो यगंदी अमणवरे कुंडले रुयगे ॥१॥ आभरणवत्वगंधे जु
सू०१६४प्पलतिलते य पुढवि णिहिरयणे । वासहरदहनईओ विजया वक्वारकप्पिदा ॥ २॥ पुरमंदरमावासा कडा णक्खसचंदमराय। एवं भाणियन्वं ।। (म०१०६)
द्वीपस'कहिणं भंते !" इत्यादि । क भदन्त ! जम्बूद्वीपगतयोर्जम्बूद्वीपसत्कयोश्चन्द्रयोश्चन्द्रद्वीपौ नाम द्वीपी प्रज्ञप्ती ?, भगवानाह-गो-II मद्राः हायमे'त्यादि सर्व गौतमद्वीपत्रपरिभावनीयं, नवरमत्र जम्बूद्वीपस्य पूर्वम्यां दिशीति वक्तव्यं, तथा प्रासादावतंसको वक्तव्यः, तस्य पा-18सू०१६६ सयामादिप्रमाणं तथैव, नामनिमित्तचिन्तायामपि यस्माक्षुल्लिकावाप्यादिषु बहूनि उत्पलादीनि यावत्सहसपत्राणि चन्द्रप्रभाणि-चन्द्रव-5
नि, चन्द्रौ च ज्योतिपेन्द्रौ ज्योतिपराजी महद्धिको यावत्पल्योपमस्थितिको परिवसतः, तो चन्द्रौ प्रत्येक चतुर्णा सामानिकसहस्राणां ॥३१७ ।। चतमृणामग्रमहिषीणां सपरिवाराणां तिमृणां पर्षदां सपानामनीकानां समानामनीकाधिपतीनां पोडशानामात्मरक्षकदेवसहस्राणां स्वस्थ
KochACANCock
गाथा
दीप अनुक्रम [२०९-२१६]
Janmit
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~182