________________
आगम
(१४)
प्रत
सूत्रांक
[१६२
-१६६]
+
गाथा
दीप
अनुक्रम [२०९
-२१६]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:)
प्रतिपत्ति: [ ३ ],
• उद्देशक: [ ( द्वीप समुद्र)],
-मूलं [१६२ १६६] + गाथा:
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित...आगमसूत्र [१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
( सू० १६३ ) कहि णं भंते! घायतिसंडदीवगाणं चंद्राणं चंददीवा पण्णत्ता ?, गोयमा ! धायतिiste tree पुरथिमिल्लाओ वेद्रियंताओ कालोयं णं समुहं वारस जोयणसहस्साई ओगाहिता एत्थ णं धायतिसंडदीवाणं चंदाणं चंददीवा णामं दीवा पण्णत्ता, सच्चतो समता दो कोसा ऊसिता जलताओ बारस जोयणसहस्साई तहेव विक्खभपरिक्खेवो भूमिभागो पासा - यवसिया मणिपेडिया सीहासणा सपरिवारा अडो तहेव रायहाणीओ, सकाणं दीवाणं पुरथिमे अण्णंम पायतिसंडे दीवे मेसं तं चैव एवं सूरदीवावि, नवरं धायrista atarr पचत्थिमिला तो वेदियंताओ कालोयं णं समुदं बारस जोयण० तहेव सव्वं जाव रायहाणीओ सूराणं दीवाणं पचत्थिमेणं अण्णंम धायइसंडे दीवे सवं तहेव ॥ (सू० १६४ ) कहि णं भंते ! कालोयगाणं चंद्राणं चंद्रदीवा पण्णत्ता?, गोयमा ! कालोपसमुहस्स पुरच्छिमिल्लाओ वेदियंताओ कालो समुपस्थिमेण वारस जोयणसहस्साई ओगाहित्ता एत्थ णं कालोपगचंद्राणं चंaatar at aint दो कोसा ऊसिता जलतातो सेसं तहेव जाव रायहाणीओ सगाणं atre पुरच्छिमेणं अण्णंम कालोयगसमुद्दे वारस जोयणा तं चैव सव्वं जाव चंदा देवा २ । एवं राणवि, वरं कालोयगपद्यत्थिमिलानो वेदिगंतातो कालोपसमुदपुरच्छिमेणं वारस जोयणसहस्साई ओगाहिता तदेव रायहाणीओ सगाणं दीवाणं पञ्चस्थिमेणं अण्णमि कालोपत
For P&Peralise Cinly
~ 181 ~