SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], -------------------- उद्देशक: [(द्वीप-समुद्र)], ------------------ मूलं [१६२-१६६] + गाथा: पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक श्रीजीवा-1 जीवाभि० [१६२ मलयनि ३ प्रतिपत्ती लवणगत चन्द्रसूर्यहाद्वीपादि उद्देशः२ सू०१६३ -१६६] रीयावृत्तिः ॥३१६॥ 2-545056Rociet-TEGORY गाथा सहस्सा ओगाहिसा एत्य णं अम्भितरलावणगाणं चंदाणं चंददीवा णाम दीवा पणत्ता. जहा जबडीवगा चंदा लहाभाणियब्वा वरि रायहाणीओ अपर्णमि लवणे सेसं तं चेव । एवं अभितरलावणगाणं सूराणचि लवणममुर थारस जोयणसहस्साई लहेब सव्वं जाव रायहाणीओ। कहिणमंते ! बाहिरलावणगाणं चंदाणं चंददीवा पण्णता?, गोयमा! लवणस्स समुहस्स पुरस्थिमिमाओ दियंताओ लवणसमुदं पचत्धिमेणं वारस जोयणसहस्साई ओगाहिसा एस्थ णं चाहिरलावणगाणं चंददीया नाम दीवा धपणत्ता धायतिसंडदीवंतेणं अद्वेकोणणवतिजोयणाईचत्तालीसं च पंचणउतिभागे जोयणस्स ऊसिता जलंतातो लवणसमुदंतेणं दो कोसे ऊ. सिता वारस जोयणसहस्साई आयामविक्खंभेणं पउमवरवेइया वणसंहा बहसमरमणिजा भमिभागा मणिपेठिया सीहासणा सपरिवारा सो चेव अहो रायहाणीओ सगाण दीवाणं पर स्थिमेणं तिरियमसं० अण्णंमि लवणसमुद्दे तहेव सव्वं । कहि णं भंते! बाहिरलावणगाणं सूराणं सूरदीवा णाम दीया पणत्ता? गोयमा! लवणसमुहपचस्थिमिल्लातो वेदियंताओ लवणसमुदं पुरस्थिमेणं बारस जोयणसहस्साई धायतिसंडदीवंतेणं अद्वेकूणणउतिं जोषणाई चत्तालीसं च पंचन उतिभागे जोयणस्स दो कोसे ऊसिया सेसं तहेव जाच रायहाणीओ सगाणं दीवाणं पञ्चस्थिमेणं तिरियमसंखेजे लवणे चेव वारस जोषणा तहेव सर्व भाणियब्वं ॥ EMERGAOCOCCASIC दीप अनुक्रम [२०९-२१६] अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~180
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy