SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१६१] दीप अनुक्रम [२०८] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३/२ (मूलं + वृत्तिः) ------ उद्देशक: [ ( द्वीप - समुद्र )], मूलं [१६१] प्रतिपत्ति: [३], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः Ja Eben int 'कहि णं भंते!' इत्यादि, क भदन्त ! सुस्थितस्य लवणाधिपस्य गौतमद्वीपो नाम द्वीपः प्रज्ञप्तः ?, भगवानाह - गौतम ! जम्बूद्धीपस्य पश्चिमायां दिशि लवणसमुद्र द्वादश योजनसहस्राण्यवगाद्यात्रान्तरे सुस्थितस्य लवणाधिपस्य गौतमद्वीपो नाम द्वीपः प्रज्ञप्तः, द्वा| दश योजनसहस्राण्यायामविष्कम्भाभ्यां सप्तत्रिंशद्] योजनसहस्राणि नव चाष्टाचत्वारिंशानि किञ्चिद्विशेषोनानि परिक्षेपेण, 'जंबूदीवंतेण मिति जम्बूद्वीपदिशि 'अर्कैकोननवतीनि' अर्द्धमेकोननवतेषां तानि अर्कैकोननवतीनि सार्द्धाष्टाशीतिसयानीति भावः योजनानि चत्वारिंशतं च पञ्चनवतिभागान् योजनस्य 'जलान्तात्' जलपर्यन्तादूर्द्धमुच्छ्रितः, एतावान् जलस्योपरि प्रकट इत्यर्थः, 'लवणसमुद्रान्ते' लवणसमुद्रदिशि द्वौ कोशौ जलान्तादुच्छ्रितौ द्वावेव कोशौ जलस्योपरि प्रकट इत्यर्थः ॥ 'से ण'मित्यादि, स ए| कथा पद्मवरवैदिकया एकेन बनवण्डेन सर्वतः समन्तात्संपरिक्षिप्तः द्वयोरपि वर्णनं प्राग्वत् । तस्य च गौतमद्वीपस्योपरि बहुसमरमणीय भूमिभागवर्णनं प्राग्वद् यावत्तृणानां मणीनां च शब्दवर्णनं बाप्यादिवर्णनं यावद्भवो वानमन्तरा देवा आसते शेरते यावद्विह रन्तीति । तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेश भागेऽत्र सुस्थितस्व लवणाधिपस्य योग्यो महानेकः 'अतिकीलावासः' अव्यर्थ क्रीडावासो नाम भौमेयविहार: प्रज्ञमः सार्द्धानि द्वापष्टिर्योजनान्यूर्द्धमुचैस्त्वेन एकत्रिंशतं च योजनानि कोशमेकं च विष्कम्भेन 'अणेगखंभसय सन्निविद्वे' इत्यादि भवनवर्णनहोचवर्णनं भूमिभागवर्णनं च प्राग्वत् । तस्य च बहुसमरमणीयस्व भूमिभागस्य बहुमध्यदेशभागे, अत्र महत्येका मणिपीठिका पक्षमा, सा योजनमायामविष्कम्भाभ्यां अर्द्धयोजनं चाहल्येन सर्वाना मणिमयी अच्छा यावत्प्रतिरूपा | 'तीसे ण'मियादि, तस्या मणिपीठिकाया उपरि देवशयनीयं तस्य वर्णक उपर्यष्टाष्टमङ्गलकादिकं च प्राग्वत् ॥ नामनिमित्तं पिपुच्छपुराह— 'से केणद्वेणमित्यादि, अथ 'केनार्थेन' केन कारणेन एवमुच्यते-गौतमद्वीपो नाम द्वीपः ?, भगवा For P&Praise Cnly ~ 177 ~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy