SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१६१] दीप अनुक्रम [२०८] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:) प्रतिपत्तिः [३], ------- उद्देशक: [ ( द्वीप - समुद्र )], • मूलं [ १६१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवाजीवाभि मलयगि रीयावृत्तिः ॥ ३१४ ।। Jan Eberton तेगं दो कोसे ऊसिते जलताओ । से णं एगाए य पडमवरवेइयाए एगेणं वणसंदेणं सव्वतो स मंता तदेव वण्णओ दोहवि । गोयमदीवस्स णं दीवस्स अंतो जाव बहुसमरमणिजे भूमिभागे पण्णसे, से जहानामए - आलिंग० जाव आसयति । तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेस भागे एत्थ णं सुट्टियस्स लवणाहिवइस्स एगे महं अइकीलावासे नामं भोमेजविहारे पण बावहिं जोषणाई अद्धजोयणं उद्धं उच्चत्तेणं एकतीसं जोयणाई कोसं च विक्खंभेणं अणेTradeन भवणवण्णओ भाणिपव्वो । अइकीलावासस्स णं भोमेज विहारस्स अंतो बहुसमरमणिले भूमिभागे पण्णत्ते जाव मणीणं भासो । तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभा एत्थ एगा मणिपेडिया पण्णत्ता । सा णं मणिपेडिया दो जोयणाई आयामणिं जोयणवाहणं सव्यमणिमयी अच्छा जाव पडिवा ॥ तीसे णं मणिपेढियाए उवरि एत्थ णं देवसयणिजे पण्णत्ते वण्णओ ॥ से केणट्टेणं भंते! एवं वुञ्चति-गोयमदीवे णं दीवे?, तत्थ २ तर्हि २ बहु उप्पलाई जाव गोयमप्पभाई से एएणद्वेणं गोयमा ! जाव णिचे। कहि णं भंते! सुस्स लवणाहिवइस्स सुट्टिया णामं रायहाणी पण्णत्ता?, गोयमदीवस्स पचत्थिमेणं तिरियमसंखेने जाव अण्णंमि लवणसमुद्दे वारस जोपणसहस्साई ओगाहिता, एवं तहेव सव्वं वंजाव सुत्थि देवे ॥ ( सू० १६१ ) For P&False Cly ३ प्रतिपत्ती गौतम द्वीप: उद्देशः २ सु० १६१ ~176~ ॥ ३१४ ॥ अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप - समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy