________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१६०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
*
*
प्रत
*
सूत्रांक
[१६०]
द्वीपसमुद्रान व्यतित्रज्यान्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगाहा कर्कोटकाभिधाना विजयाराजधानीव प्रतिपत्तव्या । एवं कर्दमकैलाशारुणप्रभवक्तव्यताऽपि भावनीया, नवरं जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य लवणसमुद्रे दक्षिणपूर्वस्या कर्दमको दक्षिणाप
रयां कैलाश: अपरोत्तरस्यामरुणप्रभः, नामनिमित्तचिन्तायामपि यस्मात्कर्दमके आवासपर्वते उत्पलादीनि कर्दमकप्रभाणि ततः कर्द४ामकभावना प्रागिव, अन्यच कर्दमके विद्युत्पभो नाम देवः पल्योपमस्थितिकः परिवसति, स च स्वभावाद् यक्षकर्दमप्रियः, यज्ञकर्दमो
नाम कुडमागुरुक'रकस्तूरिकाचन्दनमेलापकः, उक्त च--"कुङ्कमागुरुकर्पूरकस्तूरीचन्दनानि च । महासुगन्धमित्युक्तं, नामतो यक्षकर्दमम् ॥ १॥ ततः प्राचुर्येण यक्षकर्दमसम्भवाचासौ पूर्वपदलोपे सत्यभामा भामेतिवन् कर्दम इत्युच्यते, कैलाशे कैलाशप्रभाण्युत्पलादीनि कैलाशनामा च तत्र देवः पल्योपमस्थितिक: परिवसति तत: कैलाश:, एवमरुणप्रभेऽपि वक्तव्यं, कर्दमकाराजधानी कर्दमस्यावासपर्वतस्य दक्षिणपूर्वया कैलाशा कैलाशस्यावासपर्वतस्य दक्षिणापरयाऽरुणप्रभा अरुणप्रभस्यावासपर्वतस्यापरोत्तरया तिर्यगसपेयान द्वीपसमुद्रान व्यतित्रज्यान्यस्मिन् लवणसमुद्रेऽरुणप्रभाराजधानी विजयाराजधानीव वाच्या ।
कहि णभंते! सुट्टियस्स लवणाहिवहस्स गोयमदीवे णामं दीये पण्णते?, गोयमा! जंबुद्दीचे दीचे मंदरस्स पब्वयस्स पचत्यिमेणं लवणसमुहं बारसजोयणसहस्सा ओगाहित्ता एत्थ णं सुट्टियस्स लवणाहिवइस्स गोयमदीवे २ पण्णत्ते, बारसजोयणसहस्साई आयामविक्खंभेणं सत्ततीसं जोयणसहस्साई नव य अडयाले जोयणसए किंचिविसेसोणे परिक्खेवेणं, जंबदीवंतेणं अद्धेकोणण उते जोयणाई चत्तालीसं पंचणउतिभागे जोयणस्स सिए जलंताओ लवणसमुई
दीप अनुक्रम [२०७]]
-
~175