________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ---------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१६०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१६०
प्रतिपत्ती | अनुवेल
धरराजा. | वासादिः उद्देशः२
दीप
श्रीजीवा- येव गमओ अपरिसेसिओ, वरि दाहिणपुरच्छिमेणं आवासो विजुप्पभा रायहाणी दाहिणपुजीवाभि रधिमेणं, कहलासेवि एवं चेव, णवरि दाहिणपञ्चत्थिमेणं कयलासाचि रायहाणी ताए येच दि. मलयगि- साए, अरुणप्पभेचि उत्तरपञ्चस्थिमेणं रायहाणीवि ताए चेव दिसाए, चत्तारि विगप्पमाणा सरीयावृत्तिः ब्वरयणामया य ॥ (सू०१६०)
'कह णमित्यादि, कति भदन्त ! अनुवेलन्धरराजा: प्रज्ञप्ताः ?, भगवानाह-गौतम ! चत्वारोऽनुवेलन्धरराजा: प्रज्ञाप्तास्तद्यथा-क- 151 कोटकः १ कर्दमः २ कैलास: ३ अरुणप्रभश्च । 'एएसि णमित्यादि, एतेषां भदन्त ! चतुर्णाभनुवेलन्धरराजानां कति आवासप|वताः प्रज्ञप्ता: ?, भगवानाह-गौतम! एकैकस्य एकैकभावेन चत्वारोऽनुवेलन्धरराजानामावासपर्वताः प्रतास्तद्यथा-कर्कोटको विद्यु
प्रभः कैलास: अरुणप्रभश्च, कर्कोटकस्य कर्कोटक: कर्दमस्य विद्युत्प्रभ: कैलाशय कैलाश: अरुणप्रभस्यारुणप्रभ इत्यर्थः । 'कहिणं भंते !' इत्यादि प्रभसूत्र सुगम, भगवानाह-गौतम! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्योत्तरपूर्वस्यां दिशि लवणसमुद्रं द्वाचवारिंशतं | योजनसहस्राण्यवगाह्य 'अत्र' एतस्मिन्नवकाशे कर्कोटकस्य भुजगेन्द्रस्य भुजगराजस्य कर्कोटको नामावासपर्वतकः प्रज्ञप्तः, 'सत्तरसएक|वीसाई जोयणसयाई' इत्यादिका गोस्तूपस्यावासपर्वतस्य या वक्तव्यतोक्ता सैबेहापि अहीनानतिरिक्ता भणितव्या, नवरं सर्वरनमय ५ इति वक्तव्यं, नामनिमित्तचिन्तायामपि यस्माच क्षुल्लाञ्जलिकासु वापीषु यावद्विलपटिपु बहून्युत्पलानि यावत् शतसहस्रपत्राणि कोंदाटकप्रभाणि कर्कोटकाकाराणि ततस्तानि कर्कोटकादीनि व्यवहियन्ते तद्योगात्पर्वतोऽपि कर्कोटकः, तथा कर्कोटकनामा देवस्तत्र प
ल्योपमस्थितिकः परिवसति तत्त: कॉटकस्वामित्वात्ककोंटकः, राजधान्वपि कर्कोट स्याबासपर्वतस्योत्तरपूर्वस्यां दिशि तियंगसहयेयान |
अनुक्रम [२०७]
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~174.