________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ---------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१५९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१५९]
गाथा
रोऽपि वेलन्धराणामावासपर्वताः, सर्वत्र प गोस्लूपेनातिदेशः कृतः, अत्र च मूलदले विशेष सतस्तमभिधित्सुराह-कणर्गकरवयफा-1 लियमया य वेलंधराणमावासा । अणुवेलंधरराईण पम्नया होति रयणमया ॥ १॥" वेलन्धराणां-गोस्तूपादीनामावासा गोस्तूपादयश्वलार: पर्वता यथाक्रमं कनकाकरजतस्फटिकमया:, गोस्तूप: कनकमयो दकाभासोऽकरत्नमयः शो रजतमयो दफसीमः स्फटिकमय इति, तथा महता वेलन्धराणामादेशप्रतीच्छकतयाऽनुयायिनो वेलन्धराश्वानुवेलन्धराः ते च ते राजानश्च अनुवेलन्धरराजास्तेपामावासपर्वता रत्नमया भवन्ति ।।
कहण भंते ! अणुवेलंधररायाणो पण्णत्ता?, गोयमा! चत्तारि अणुचेलंधरणागरायाणो पण्णत्ता. तंजहा-ककोडए कदमए केलासे अरुणप्पभे॥ एतेसि णं भंते! चउण्हं अणुवेलंधरणागरायाणं कति आवासपब्वया पन्नत्ता?, गोयमा! चत्तारि आवासपब्बया पण्णत्ता, तंजहा ककोडए १ कदमए २ कइलासे ३ अरुणप्पभे ४ ॥ कहि ण भंते! ककोडगस्स अणुवेलंधरणागरायस्स ककोहए णाम आवासपब्वते पण्णत्ते?, गोयमा! जंबुद्दीव २ मंदरस्स पब्धयस्स उत्तरपुरच्छिमेणं लवणसमुई यायालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं ककोडगस्स नागरायस्स ककोडए णाम आवासपञ्चते पण्णसे सत्तरस एकवीसाई जोयणसताई तं चेव पमाणं जं गोथभस्स - बरि सम्वरयणामए अच्छे जाव निरवसेसं जाव सपरिवारं अट्ठो से बहई उप्पलाई ककोडप्पभाई सेसं तं चेव णवरि ककोडगपवयस्स उत्तरपुरच्छिमेणं, एवं तं चेव सव्यं, कहमस्सवि सो
दीप
अनुक्रम [२०५-२०६]
जी०५३
~173