________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ---------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१५९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
*
%
%
प्रत सूत्रांक [१५९]
A
गाथा
श्रीजीया- त्यादि प्रभसूत्र सुगम, भगवानाह-शझे आवासपर्वते अल्लासु क्षुल्लिकासु पापीपु यावद्विलपतिषु बहून्युत्पलानि यावत् शतसहस्रप-16 प्रतिपक्षी जीवाभि० प्राणि शङ्खाभानि-शङ्काकाराणि शशवर्णानि-घेतानीति भावः शसवर्णाभानि-प्रायः शङ्कवर्णसदशवर्णानि, शशधात्र भुजगेन्द्रो भुज-
1 बलम्धरामलयगि- गराजो महद्धिको यावत्पल्योपमस्थितिकः परिवसति । 'से णं तत्थ चउण्ई सामाणियसाहस्सी णमित्यादि प्राग्वन , नवरमत्र शाखा
कावासादिः रीयावृत्तिः राजधानी वक्तव्या, तदेवं यतस्तद्रतान्युत्पलादीनि शशाकाराणि शदेवस्वामिकञ्चायमतः शङ्ख इति, से एएण?ण'मित्याधुपसंहार
वाक्यं गतार्थ, शशा राजधानी शास्यावासपर्वतस्य पश्चिमायां दिशि तिर्यगसीयान् द्वीपसमुद्रान व्यतित्रज्यान्यस्मिन् वणसमुद्रे | ०१५५ पविजयाराजधानीसरशी वक्तव्या ॥ सम्प्रति दकसीमापर्वतवक्तव्यतामाह-'कहि णं भंते!' इत्यादि प्रशसूत्रं प्रतीतं, भगवानाह-151
गौतम! जन्यूद्वीपे द्वीपे मन्दरस्य पर्वतस्योत्तरतो लवणसमुद्रं वाचत्वारिंशतं योजनसहस्राण्यवगाहा 'अत्र' एतस्मिन्नवकाशे मनःशिलकस्य भुजगेन्द्रस्य भुजगराजस्य दकसीमो नामावासपर्वत: प्रज्ञप्तः, सोऽपि गोस्तूपपर्वतबदविशेषेण ताबद्वक्तव्यो यावत्सपरिवार सिंहासनम् ॥ इदानीं नामनिमित्तं विभणिपुराह-'से केणटेण'मित्यादि प्रतीतं, भगवानाह-गौतम! दुकसीने आवासपर्वते शीताशीतोयोर्महानद्योः श्रोतांसि-जलप्रवाहास्तत्र गतानि सस्माच तेन प्रतिहतानि प्रतिनिवर्तन्ते ततो दकसीमाकारित्वाद् दकसीमः, दफस्य सीमा-शीताशीतोदापानीयस्य सीमा यत्रासौ दकसीम इति व्युत्पत्तेः, अन्यच मनःशिलको भुजगेन्द्रो भुजगराजो महर्द्धिको यात्रपल्योपमस्थितिकः परिवसति । 'से णं तत्थ चउहं सामाणियसाहस्सीण'मित्यादि प्राग्वत् नवरं मनःशिलाऽन्न राजधानी वक्तव्या, ततो मनःशिलस्य देवस्य दके-लवणजळमध्ये सीमा, आवासचिन्तायां मर्यादा, 'अत्रे'ति दकसीमे, मनःशिला च राजधानी दूकसी- ॥३१२॥ मस्यावासपर्वतस्योत्तरतस्तियंगसपेयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् लवणसमुद्रे विजयाराजधानीव वक्तव्या । तदेवमुक्ताश्चत्वा
1-
दीप
अनुक्रम [२०५-२०६]
Jams1
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~172