________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ---------------------- उद्देशक: [(दवीप-समुद्र)], -------------------- मूलं [१५९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१५९]
64-
--
%-02
गाथा
मागेन्द्रस्य भुजगराजस्य गोस्लूपा नाम राजधानी प्रज्ञता, सा च विजयराजधानीसदृशी वक्तव्या ।। तदेवमुक्तो गोसूपोऽधुना दकाभा-18
सवक्तव्यतामा-'कहिं णं भंते ! सिवगस्से त्यादि प्रभसूत्रं पाठसिद्धं, भगवानाह-गौतम! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणतो लबणसमुद्रं द्वाचत्वारिंशतं योजनसहस्राण्यवगाझात्रान्तरे शिवकस्य भुजगेन्द्रस्य भुजगराजस्य दकामासो नामावासपर्वत: प्रज्ञप्तः, स च गोस्लूपबदविशेषेण वक्तव्यो यावत्सपरिवारं सिंहासनम् । अधुना नामनिमित्तं पिपृच्छिपुराह-'से केणढेण'मित्यादि | प्रभसूत्रं सुगर्म, भगवानाह-गौतम! दकाभास आवासपर्वतो लबणसमुद्रे सर्वासु दिक्षु स्वसीमातोऽष्टयोजनिके-अष्टयोजनप्रमाणे क्षेत्रे
यदुदकं तत् 'समन्ततः' सामस्येनातिविशुद्धाङ्कनामरत्नमयलेन स्वप्रभयाऽवभासयति, एतदेव पर्यायत्रयेण व्याचष्टे-उद्योतयति ४चन्द्र इब तापयति सूर्य इव प्रभासयति ग्रहादिरिव ततो दकं पानीयमाभासयति-समन्तत: सर्वासु दिक्षु अवभासयतीति दुका
भासः, अन्यच शिवको नामात्र पर्वतेपु भुजगेन्द्रो भुजगराजो महद्धिको यावत्पल्योपमस्थितिकः परिवसति । 'से णं तत्थ चउहैं। सामाणियसाहस्सीण'मित्यादि प्राग्वन् नवरमत्र शिवका राजधानी वक्तव्या, तस्मिश्च परिवसति स आवासपर्वतो दकमध्येऽनीबा
भासते-शोभते इति दकाभासः, 'से एएणवण मित्याधुपसंहारवाक्यं गतार्थ, शिवकाराजधानी दकामासस्यावासपर्वतस्य दक्षिण| तोऽन्यस्मिन् लवणसमुद्रे विजयाराजधानीव भावनीया || अधुना शहनामकावासपर्वतयक्तव्यतामाह--'कहि णं भंते! इयादि का भदन्त ! शशस्य भुजगेन्द्रस्य भुजगराजस्य शलो नामावासपर्वतः प्रजनः ?. भगवानाह-गौतम! जम्बूद्वीपे द्वीपे मन्दरस्य पर्यनस्य । पशिमायां दिशि लवणसमुद्रं द्वाचवारिंशतं योजनसहनाण्यवगायात्रान्तरे शनुमा भुजगेनला भुजगराजन्य शको नामावासपर्यत:। प्रशतः, म च गोस्नुपपदविठोपेण तावद कन्यो यावत्सपरिवारं सिंहासना ।। इहानी नामनिवन्धनभिषिस्मुराह-से केणद्वेण मि
-
दीप
30- REN-04- -anusaaron
अनुक्रम [२०५-२०६]
-
-
---
DR. Aatin
L---
~171