________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ---------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१५९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१५९]
गाथा
श्रीजीवा-लमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्र महानेकः प्रासादावतंसकः प्रज्ञमः, स च विजयदेवस्य प्रासादावतंसकसदृशो वक्तव्यः, प्रतिपत्तो जीवाभिस चैव-सार्दानि द्वापष्टियोजनानि उस्लेन, सक्रोशान्येकत्रिंशद् योजनान्यायामविष्कम्भाभ्यां, प्रासादवर्णनमुल्लोचवर्णनं च प्रा- वेलन्धरामलयगि-1४ ग्वन् । तस्य च प्रासादावतंसकस्यान्तबहुमध्यदेशभागे महत्येका सर्वरत्नमयी मणिपीठिका, सा च योजनायामविष्कम्भप्रमाणा गन्यू-18वासादिः रीयावृत्तिः तद्वयबाहल्या, तस्याश्च मणिपीठिकाया उपरि महदे के सिंहासनं, तचेन्द्रसामानिकादिदेवयोग्यैर्भद्रासनैः परिवृतमिति ।। 'से केणढेणं उदेशः२
भंते !' इत्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते गोस्तूप आवासपर्वतो गोस्तूप आवासपर्वत: ? इति, भगवानाह-गौतम! गोस्तूपे | सू०१५९ ॥३११॥
आवासपर्वते क्षुल्लासु क्षुल्लिकासु वापीषु यावद्विलपङ्किषु बहून्युत्पलानि यावन् शतसहस्रपत्राणि गोस्लूपप्रभागि गोस्तूपाकाराणि गोदस्तूपवर्णानि गोस्नूपवर्णस्पेवाभा-प्रतिभासो येषां तानि गोस्तूपवर्णाभानि, ततस्तानि तदाकारत्वात् तद्वर्णत्वात्तवर्णसादृश्याच गोस्तूपानीति है
प्रसिद्धानि, तद्योगादावासपर्वतोऽपि गोस्तूपः, अनादिकालप्रवृत्तोऽयं व्यवहार इति तेन नेतरेतराश्रयदोषः, एवमुप्तरत्रापि भावनीय, ४ा तथा गोस्नूपश्चात्र भुजगेन्दो भुजगराजो महर्दिको यावत्करणान् महाद्युतिक इत्यादि परिप्रहः, स च चतुर्णा सामानिकसहस्राणां
चतमृणामामहिपीणां सपरिवाराणां तिहणों पर्षदो सप्तानामनीकानां समानामनीकाधिपतीनां षोडशानामात्मरक्षदेवसहस्त्राणां गोस्तूप-14 स्यावासपर्वतस्य गोस्तूपायाश्च राजधान्या अन्येषां च बहूनां गोस्नूपराजधानीवास्तव्यानां देवानां देवीनां चाविषयं यावद्विहरति, ततो
गोस्तूपदेवस्वामिकत्वान गोस्तूपः, 'से एएणडेण'मित्याग्रुपसंहारवाक्यं प्रतीतम् । सम्प्रति गोस्तूपा राजधानी पृच्छति-'कहि णं भंते!' दाइत्यादि, क भदन्त ! गोस्तूपस्य भुजगेन्द्रस्य भुजगराजस्य गोस्तूपा नाम राजधानी अज्ञमा?, भगवानाह-गौतम! गोस्तूपस्यावासपर्व-1 ॥११
तस्य पूर्ववा दिशा तिर्यगसयान द्वीपसमुद्रान व्यतित्रज्याम्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगायात्रान्तरे गोलूपस्य भुज-11
दीप
अनुक्रम [२०५-२०६]
Doe*
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~170