________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ---------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१५९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
%
प्रत सूत्रांक [१५९]
20
234%
R%
गाथा
'कति णं भंते !' इत्यादि, कति भदन्त ! वेलन्धरनागराजाः प्रज्ञप्ता:?, भगवानाह-चत्वारो वेलन्धरनागराजा: प्रज्ञप्तास्त यथा-15 गोस्तूपः शिवकः शसो मनःशिलाकः ।। 'एएसि णमित्यादि, एतेषां भदन्त ! चतुर्णी वेलन्धरनागराजानां कति आवासपर्वताः प्रशप्ता:१, भगवानाह-गौतम! एकैकस्य एकैकभावेन चत्वार आवासपर्वता: प्रज्ञप्तास्तद्यथा-गोस्लूप उदकभासः शो दकसीमः ।।। 'कहि णं भंते !' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम! अस्मिन् जम्बूद्वीपे यो मन्दरपर्वतस्तस्य पूर्वस्यां दिशि लवणसमुद्रं द्वा| चत्वारिंशतं योजनसहनाण्यवगाहाच गोस्तूपस्य भुजगेन्द्रस्य भुजगराजस्य गोस्तूपो नाम आवासपर्वतः प्रज्ञप्तः, सप्तदश योजनशतानि | एकविंशान्यूईमुस्लेन, चत्वारि योजनशतानि त्रिंशदधिकानि कोशं चैकमुद्वेधेन, उच्छ्यापेक्षयाऽवगाहस्य चतुर्भागभावात् , मूले दश योजनशतानि द्वाविंशत्युत्तराणि विष्कम्भत:, मध्ये सप्त योजनशतानि त्रयोविंशत्युत्तराणि, उपरि चलारि योजनशतानि चतु-18 [विंशत्युत्तराणि, मूले त्रीणि योजनसहस्राणि द्वे च योजनशते द्वात्रिंशदुत्तरे किञ्चिद्विशेषोने परिक्षेपेण, मध्ये द्वे योजनसहले दे च योजनशते चतुरशीते किचिद्विशेषाधिक परिक्षेपेण, उपर्येक योजनसहस्रं त्रीणि योजनशतानि एकचलारिंशानि किश्चिद्विशेषोनानि
परिक्षेपेण, ततो मूले विस्तीणों मध्ये सहित उपरि तनुकः, अत एव गोपुच्छसंस्थानसंस्थितो गोपुच्छस्याप्येवमाकारखान्, सर्वासना | हजाम्बूनदयः, 'अच्छे जाव पद्धिरूवे' इति प्राग्वत् ॥ से णमित्यादि, 'स:' गोस्तूपनामा आवासपर्वत एकया पद्मवरवेदिकया |
एकेन च वनपण्डेन 'सर्वतः' सर्वासु दिक्षु 'समन्ततः सामस्त्येन संपरिक्षितः, द्वयोरपि चानयोवेदिकावनषण्डयोर्वर्णकः प्राग्वन् । 'गोथूभस्स णमित्यादि, गोस्तूपस्य णमिति पूर्ववद् आवासपर्वतस्योपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, से जहा नामए आलिंग-1 पुक्खरेइ वा' इत्यादि प्राग्वद् थावत्तत्र बहवो नागकुमारा देवा आसते शेरते यावद्विहरन्तीति ।। 'तस्स णमित्यादि, तस्य बहुसमर
दीप
अनुक्रम [२०५-२०६]
CSCRocka-
kok
Gree
~169~