________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ---------------------- उद्देशक: [(द्वीप-समुद्र)], ------------------- मूलं [१६१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१६१]
दीप अनुक्रम
श्रीजीवा- नाह-गौतमद्वीपस्य शाश्वतमिदं नामधेयं न कदाचिन्नासीदित्यादि प्राग्वन् । पुस्तकान्तरेषु पुनरेवं पाठ:-गोयमदीवेणं दीवे तत्थ प्रतिपत्ती जीवाभि० ट्रातत्य तहिं तहिं बहूइंजप्पलाई जाब सहस्सपत्ताई गोयमप्पभाई गोवमबन्नाई गोयमवण्णाभाई इति, एवं प्राग्वद् भावनीयः । सुस्थि- जम्बूगतमलयगि तश्चात्र लवणाधिपो महद्धिको यावत्पल्योपमस्थितिकः परिवसति, स च तत्र चतुर्णा सामानिकसहस्राणां यावल्पोडशानामात्मरक्षक- चन्द्रसूर्यरीयावृत्तिः हादेवसहस्राणां गौतमद्वीपस्य सुस्थितायाश्च राजधान्या अन्येषां च बहूनां वानमन्तराणां देवानां देवीनां चाधिपत्यं यावद्विहरति, तताद्वीपाः
दएवमेव शाश्वतनामत्वात् , पाठान्तरे सद्गतानि उत्पलादीनि गौतमनभाणीति गौतमानीति प्रसिद्धानि ततस्तद्योगान्तथा, तदधिपति-6 उद्देशः२ ॥ ३१५॥
गतिमाधिपतिरिति प्रसिद्धं इति सामन्यादेष गौतमद्वीप इति । उपसंहारमाह-'से तेण्डेण'मित्यादि गतार्थम् ।। सम्प्रति जम्बूढी- सू०१६२ पगतचन्द्रसत्कद्वीपप्रतिपादनार्थमाह
कहिणं भंते ! जंबुद्दीवगाणं चंदाणं चंददीवा णाम दीवा पण्णत्ता?, गोयमा! जंबूडीवे २ मंदरस्स पबयस्स पुरच्छिमेणं लवणसमुदं बारस जोयणसहस्साई ओगाहित्ता एत्थ णं जंजूदीवगाणं चंदाणं चंददीवा णामं दीवा पण्णत्ता, जंबुद्दीनेणं अढेकोणणउइ जोयणाई चत्तालीसं पंचाणउति भागे जोयणस्स ऊसिया जलंतातो लवणसमुदंतेणं दो कोसे ऊसिता जलंताओ, बारस जोयणसहस्साई आयामविक्खंभेणं, सेसं तं चेव जहा गोतमदीवस्स परिक्खेचो पउमवरवेड्या पत्तेयं २ वणसंडपरि० दोपहवि वणओ बहुसमरमणिजा भूमिभागा जाव जोइसिया
॥३१५॥ देवा आसयंति । तेसि णं बहसमरमणिले भूमिभागे पासायब.सगा बावढि जोयणाई बहुम
[२०८]
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~178~