________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
A% A
प्रत सूत्रांक [१३९]
%ACY
5
%
दीप अनुक्रम [१७७]
चित्ता रयणकरंडा हयगयनरकंठगा य चंगेरी । पडला सिंहासणछत्तचामरा समुग्गयक(जु)या य ॥ २ ॥" अष्टशतं धूपकडुच्छुकानां संनिक्षिप्तं तिष्ठति ॥ 'तस्स ण'मित्यादि, तस्य सिद्धायतनस्य उपरि अष्टावष्टी मालकानि, बजरछनालिछत्रादीनि तु प्राग्वत् ॥
तस्स णं सिद्धाययणस्स णं उत्तरपुरस्थिमेणं एस्थ णं एगा महं उववायसभा पणत्ता जहा सुधम्मा तहेब जाव गोमाणसीओ उपवायसभाएवि दारा मुहमंडवा सव्वं भूमिभागे तहेव जाव मणिफासो (सुहम्मासभावत्तब्वया भाणियचा जाव भूमीए फासो)॥ लस्म णं बहुसमरमणिजस्स भूमिभागस्स बहुमजादेसभाए एत्थ णं एगा महं मणिपेडिया पणत्ता जोयणं आयामविक्खंभेणं अहजोयणं पाहल्लेणं सब्वमणिमती अच्छा, नीसे णं मणिपेढियाए उपि एस्थ णं एगे महं देवसयणिजे पण्णत्ते, तस्मण देवसयणिजस्स वण्णओ, उववायसभाए णं उपि अट्ठमंगलगा झया छत्तातिछत्ता जाव उत्तिमागारा, तीसे गं उववायसभाए उत्तरपुरच्छिमेणं एस्थ णं एगे महं हरए पण्णते, से णं हरए अतेरसजोयणाई आयामेणं छकोसाति जोयणाई विक्खभेणं दस जोयणाई उब्वेहेणं अच्छे सण्हे वणओ जहेब गंदाणं पुक्वरिणीणं जाव तोरणवपणओ, तस्स णं हरतस्स उत्सरपुरथिमेणं एत्थ णं एगा महं अभिसेयसभा पणत्ता जहा सभासुधम्मा तं चेव निरवसेसं जाव गोमाणसीओ भूमिभाए उल्लोए तहेव ॥ तस्स बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एस्थ ण एगा महं मणिपेढिया पपणत्ता जोयणं आयामविक्खंभेणं
82%25
EKHESASRECE
जीच०४०
Jaicom
सिद्धायतन अधिकारः, शाश्वत-जिनप्रतिमा अधिकार:
~17~