________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१३९]
दीप अनुक्रम [१७७]
श्रीजीवा- कारा दण्डा येषां तानि तथा, सूत्रे स्त्रीवं प्राकृतवान्, 'सुहुमरययदीहवालाओ' इति सूक्ष्मा:-लक्ष्णा रजवस-रजतम्या वाला प्रतिपत्तौ जीवाभियेषां तानि तथा, 'संखंककुंददगरयअमयमहियफेणपुंजसन्निकासाओ धवलाओ चामराओ' इति प्रतीतं चामराणि गृहीत्वा सलील मनुष्या० मलयगि-18वीजयन्त्यतिप्ठन्ति ॥ तासि णमित्यादि, तासां जिनप्रतिमानां पुरतो वे द्वे नागप्रतिमे वेडे यक्षप्रतिमे दे भूतप्रतिमे द्वे || सिद्धायतरीयावृत्तिःकुण्डधारप्रतिमे संनिक्षिमे तिष्ठतः, ताश्च 'सम्बरयणामईओ अच्छाओं' इत्यादि प्रावत् ।। 'तत्थ णमित्यादि, तस्मिन्' देवच्छन्दके नवर्णन
जिनप्रतिमानां पुरतोऽशतं घण्टानामष्टशतं चन्दन कलशानामष्टशनं भृङ्गाराणामष्टशतभादर्शानामष्टशतं स्थालानामष्टशतं पात्रीणामष्ट- उद्देशः२ ॥२३४॥
शतं सुप्रतिष्ठानामष्टशतं मनोगुलिकानां-पीठिकाविशेषरूपाणामष्टशतं वातकर काणामष्टशतं चित्राणां रत्नकरण्डकाणामष्टश हुवक-IRIT१३९ ण्ठानामष्टशतं गजफण्ठानामष्टशतं मरकण्ठानामष्टशतं किंनरकण्ठानामष्टशतं किंपुरुषकण्ठानामष्टशतं महोरगकण्ठानामष्टशतं गन्धर्व
कण्ठानामष्टशतं वृपभकण्ठानामष्टशतं पुष्पचङ्गेरीणामष्टशतं माल्यचङ्गेरीणामष्टशतं चूर्गचङ्गेरीगामष्टशतं गन्धचङ्गेरीणामष्टशतं वस्त्रचनेहरीणामष्टशतमाभरणचङ्गेरीणामष्टशतं लोन स्तचझरीणां लोमहस्तका-मयूरपिच्छपुश्चनिकाः अष्टशतं पुष्पपटल कानामष्टशतं माल्यभोपटलकानां मुत्कलानि पुष्पाणि प्रथितानि माल्यानि अष्टशतं चूर्णपटलकानाम् , एवं गन्धवस्त्राभरणसिद्धार्थलोमहस्त कपटल कानामपि प्रत्येक प्रत्येकमष्टशतं वक्तव्यम् , अष्टशतं सिंहासनानाभष्टशतं छत्राणामष्टशतं चामराणामष्टशतं तैलसमुद्कानामष्टशतं कोष्ठसमुकानामष्टशतं चोयकसमुद्रकानामष्टशतं वगरसमुद्कानामष्टशतमेलासमुद्गकानामष्टशतं हरितालसमुद्रकानामष्टशतं हिङ्गुलकसमुद्कानामष्टशतं मनःशिलासमुद्रकानामष्टशतं अंजनसमुद्रकानां, सर्वाण्यप्येतानि लादीनि परमसुरभिगन्धोपेतानि द्रष्टव्यानि, अष्टशतं N ||२३४॥ ध्वजानाम् , अत्र सङ्ग्रहणिगाथे-बंदणकलसा भिंगारगा य आयंसगा य थाला यापाईओ सुपइट्ठा मणगुलिया बायकरगा य ॥१॥
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम् सिद्धायतन अधिकारः, शाश्वत-जिनप्रतिमा अधिकार:
~16