________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
-
प्रत सूत्रांक [१३९]
योजने आयामविष्कम्भाभ्यां योजनमेकं बाहल्येन सर्वमणिमयी अच्छा इत्यादि प्राग्वत् । तस्यान मणिपीठिकाया उपरि अत्र महानेको देवच्छन्दकः प्रज्ञप्तः सातिरेके द्वे योजने कई मुनेस्त्वेन द्वे योजने आयामविष्कम्भाभ्यां सर्वात्मना रत्नमया अक्छा इत्यादि प्राग्वत् ।। 'तत्थ णमित्यादि, तत्र देवच्छन्दके 'अष्टशतम् अष्टाधिकं शतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां पञ्चधनुःशतप्रमाणानामिति भावः सन्निक्षि तिष्ठति ।। 'तासि णं जिणपडिमाण'मियादि, तासां जिनप्रतिमानामय मेतकूपो 'वर्णावासः' वर्णकनिवेश: प्रशमः, तपनीयमयानि हस्ततलपाइतलानि 'अङ्कमयाः' अङ्करत्नमया अन्त:-मध्ये लोहिताक्षरनप्रतिपेका नखाः, कनकमग्यो। जङ्गाः, कनकमयानि जानृनि, कनकमया ऊरवः, कनकमय्यो गात्रयष्टयः, तपनीयमया नाभयः, रिष्ठरत्रमय्यो रोमराजयः, तपनीयमया: 'चुचकाः' स्तनाग्रभागाः, तपनीयमयाः श्रीवृक्षाः (वत्साः) "शिलाप्रवालमयाः' विठुममया ओष्ठाः, स्फटिकमया दन्ताः। मनीयमथ्यो जिह्वाः, तपनीयमयानि तालुकानि, कनकमव्यो नासिका: अन्तर्लोहिताक्षरत्नप्रतिसेकाः, अङ्कमयानि अक्षीणि अन्तलोंहिताक्षप्रतिसेकानि. रिटरनमयोऽक्षिमध्यगतास्तारिकाः, रिटरनमयानि अक्षिपत्राणि, रिष्ठरत्नमय्यो ध्रुवः, कनकमयाः कपोला: कनकमयाः श्रवणा: कनकमय्यो ललाटपट्टिकाः, बञ्चमय्यः शीर्यपदिकाः. तपनीयमव्यः केशान्तकेशभूमयः, केशानामन्तभूमयः केशभू-17 मयश्चेति भावः, रिटमया उपरि मूर्वजा:-केशाः, तासां जिनप्रतिमान पृष्ठत एकैका छत्रधरप्रतिमा हेमरजतकुन्देन्दु (समान) प्रकाश सकोरिंदमाल्यदामधवलमातपत्रं गृहीला सलीलं धरन्ती तिष्ठति | 'तासि ण जिणपडिमाण मित्यादि, तासां जिनप्रतिमानां प्रत्येकमुभयोः पार्श्वयोढ़े द्वे चमरधारप्रतिमे प्रज्ञप्ते, 'चंदप्पभवइरवेरुलियनाणामणिरयणखचितदंडाओ' इति चन्द्रप्रभ:-चन्द्रकान्तो वत्रं वैडूर्य च प्रतीतं चन्द्रप्रभवनवैडूर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषु दण्डेषु ते तथा, एवंरूपाश्चिना:-नानाप्र
दीप अनुक्रम [१७७]
--
*-
*
सिद्धायतन अधिकार:, शाश्वत-जिनप्रतिमा अधिकार:
~15