________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
*
प्रत सूत्रांक [१३९]
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः ॥२३३॥
SC-
C+ C
दीप अनुक्रम [१७७]
जिणपडिमाणं पुरतो अहसतं घंटाणं असतं चंदणकलसाणं एवं अट्ठसतं भिंगारगाणं एवं
३ प्रतिपत्तो आयंसगाणं थालाणं पातीणं सुपतिट्टकाणं मणगुलियाणं वानकरगाणं चित्ताणं रपणकरंडगाणं
मनुष्या० हयकंठगाणं जाव उसकंटगाणं पुष्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुष्फपडलगाणं अट्ठसयं
सिद्धायततेल्लसमुग्गाणं जाव धूवगडच्छुयाणं संणिखितं चिट्ठति ॥ तस्स णं सिद्धायतणस्स णं उप्पि
नाधि० बहवे अट्ठमंगलगा झया छत्तातिछत्ता उत्तिमागारा सोलसविहेहिं रयणेहिं उवसोभिया
उद्देशः२ तंजहा-यणेहिं जाब रिटेहिं ।। (म०१३९)
सू०१३९ 'सभाए मिलयादि, सभायाः सुधाया उत्तरपूर्वस्यां दिशि अत्र महदेकं सिद्धायतनं प्रज्ञतम् , अर्द्धवयोदश योजनान्यायामेन पट् सक्रोशानि योजनानि विष्कम्भतो नव योजनान्यू ई मुचैस्वेनेत्यादि सर्व सुधविद्वक्तव्यं यावद् गोमानसीवक्तव्यता, तथा चाह--- हाजा चेव सभाए सुधम्माए वनव्वया सा चेव निरवसेसा भाणियवा जाव गोमाणसियाओ' इनि, फिमुक्तं भवति ?-यथा सुध-|
आया: सभायाः पूर्वदक्षिणोत्तरवर्तीनि त्रीणि द्वाराणि, तेषां च द्वाराणां पुरतो मुखमण्डपाः, तेषां च मुखमण्डपानां पुरतः प्रेक्षागृह-| मण्डपाः, तेषां च प्रेक्षागृहमण्डपानां पुरतश्चैत्यस्तूपाः सप्रतिमाः, तेषां च चैत्यस्तूपानां पुरतश्चैत्यवृक्षाः, तेषां च चैत्यक्षाणां पुरतो महेन्द्रध्वजाः, तेषां च महेन्द्रध्वजानां पुरतो नन्दापुष्करिण्य उक्ताः, तदनन्तरं च सभायां सुधर्मायां षड् गुलिकासहस्राणि षड् गो-18 मानसीसहस्राण्यप्युक्तानि तथाऽत्रापि सर्वमनेनैव क्रमेण निरवशेष वक्तव्यम् , उल्लोकवर्णनं बहुसमरमणीयभूमिभागवर्णनमपि तथैव ।। तस्स णमित्यादि, तस्य (सिद्धायतनस्य ) बहुसमरमणीयस्य भूनिभागख वहुमध्यदेशभाने अत्र महत्येका मणिपीठिका प्रज्ञप्ता दे
K
॥३३॥
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् सिद्धायतन अधिकारः, शाश्वत-जिनप्रतिमा अधिकार:
~14