________________
आगम
(१४)
प्रत सूत्रांक
[१५८]
दीप
अनुक्रम
[२०४]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:) ------- उद्देशक: [ ( द्वीप समुद्र)],
• मूलं [१५८ ]
प्रतिपत्तिः [३], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सोलेससहस्स उषा सहरसमेगं च ओगाढा || २ || देसूणमद्धजोयणलवणसिहोवरि दुगं दुबे कालो । अइरेगं २ परिवर हायए बावि || ३ ||" सम्प्रति बेलन्धरवक्तव्यतामाह-- 'लवणस्स णं भंते!' इत्यादि, लवणस्य भदन्त ! समुद्रस्य कियन्तो नागसहस्रा नागकुमाराणां भवनपतिनिकायान्तर्वर्त्तिनां सहस्रा आभ्यन्तरिकी-जम्बूद्वीपा भिमुखां वेलां शिखोपरिजलं शिखां च- अर्वाक् पतन्तीं 'धरन्ति' धारयन्ति ? कियन्तो नागसहस्रा बाह्यां धातकीखण्डाभिमुखां वेळां धातकीखण्डद्वीपमध्ये प्रविशन्तीं वारयन्ति ?, किवन्तो वा नागसहस्राः 'अग्रोदकं' देशोनयोजनार्द्धजलादुपरि वर्द्धमानं जलं 'घरन्ति' वारयन्ति ?, भगवानाह गौतम ! द्विचत्वारिंशन्नागस हस्राण्याभ्यन्तरिकी वेलां घरन्ति द्वासप्रतिनगसहस्राणि वाह्यां वेलां घरन्ति, पष्टिर्नागसहस्राण्यमोदकं घरन्ति उक्तश्व "अँडिंभतरियं वेलं धरंति लवणोदहिस्ल नागाणं बायाडीससहस्सा दुसत्तरिसहस्सा बाहिरियं ॥ १ ॥ सहिं नागसहस्सा धरंति अग्गोदयं समुदस्स" इति। एवमेव 'सपूर्वापरेण' पूर्वापरसमुदायेन एकं नागशतसहस्रं चतुःसप्ततिश्च नागशतसहस्राणि भवन्तीत्याख्यातानि मया शेषैश्च वीर्यकृद्भिः ।
कति णं भंते! वेलंधरा णागराया पण्णत्ता?, गोपमा ! चत्तारि वेलंधरा नागराया पण्णत्ता, तंजा - गोधूमे सिवए संखे मणोसिलए ॥ एतेसि णं भंते! चउन्हं वेलंधरणागरायाणं कति
" पोडश योजना उसा सहस्रमेकं चावगाडा ॥ २ ॥ देशोनमर्द्धयोजनं लवणशिखोपरि द्विवारं द्वयोः कालयोः । अतिरेकमतिरेक परिवर्द्धते हीयते वा ॥ ३ ॥ २ आभ्यन्तरकी वेलां भारयन्ति योगानां । द्विवावारिंशत्सहस्राणि द्विसप्ततिसहस्राणि बाह्यां ॥ १ ॥ पष्टिनांगसहस्राणि धारयन्ति अमोदकं समुद्रस्य ।
For P&Praise Cly
~ 165~