SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१५८] दीप अनुक्रम [२०४] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:) ------- उद्देशक: [ ( द्वीप - समुद्र)], • मूलं [१५८ ] प्रतिपत्तिः [३], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवा. जीवाभि० मलयगि रीयावृत्तिः ॥ ३०८ ॥ लरूपतया विस्तारेण 'देशोनमर्द्धयोजनं गब्यूतद्वयप्रमाणम् 'अतिरेकमतिरेकम्' अतिशयेनातिशयेन वर्द्धते हीयते वा, इयमंत्र भावना-लवणसमुद्रे जम्बूद्वीपाद घातकीखण्डडीपाञ्च प्रत्येकं पञ्चनवतिपञ्चनवतियोजन सहस्राणि गोतीर्थ, गोतीर्थं नाम तडागादिष्विव प्रवेशमार्गरूपो नीचो नीचतरो भूदेशो, गोतीर्थमिव गोतीर्थमिति व्युत्पत्तेः, मध्यभागावगाहस्तु दश योजनसहस्रप्रमाणविस्तारः, गोतीर्थे च जम्बूद्वीपवेदिकान्तसमीपे धातकीखण्ड वेदिकान्तसमीपे चाङ्गुलायेयभागः, ततः परं समतला भूभागादारभ्य क्रमेण प्रदेशहान्या वाचनीचत्वं नीचतरखं परिभावनीयं यावत्पश्वनवतियो जनसहस्राणि पञ्चनवतियोजन सहस्रपर्यन्तेषु समतल भूभागमपेक्ष्यण्डलं योजनसहस्रमेकं तथा जम्बूद्वीपवेदिकातो घातकीखण्डद्वीपवेदिकातच ? तत्र समतले भूभागे प्रथमतो जलवृद्धिरलोभागः, ततः समतल भूभागमेवाधिकत्व प्रदेशवृद्ध्या जलवृद्धिः क्रमेण परिवर्द्धमाना तावत्परिभावनीया यावदुभयतोऽपि पञ्चनववियोजनसहस्राणि पञ्चनवतियोजन सहलपर्यन्ते चोभयतोऽपि समतल भूभागमपेक्ष्य जलवृद्धिः सप्तयोजनशतानि, किमुक्तं भवति ?-तत्र प्रदेशे समतल भूभागमपेक्ष्यावगाहो योजन सहस्रं तदुपरि जलवृद्धिः सप्त योजनशतानीति, ततः परं मध्ये भागे दश|योजन सहस्र विस्तारेऽवगाहो योजनसहस्रं जलवृद्धिः पोडश योजनसहस्राणि, पाताल कलशगतवायुशोभे च तेषामुपर्यहोरात्रमध्ये द्वौ बारौ किञ्चिन्यूने द्वे गव्यूते उदकमतिरेकेण वर्द्धते पातालकलशगतवायुपशान्तौ च दीयते, उक्तञ्च पंचाणउयसहस्से गोतिस्थं उभयतोवि लवणस्स । जोयणस्याणि सत्त उदगपरिवुड्डीवि उभयोवि ॥ १ ॥ दस जोयणसाहस्सा लवणसिहा चालतो रुंदा । १ लवणस्य उभयतोऽपि जनवतिः सहस्राणि गोतीर्थं तु । उदकपरिवृद्धिरपि उभयतोऽपि यप्त योजनशतानि ॥ १ ॥ लवणशिया चक्रवाततो दश योज सहस्राणि दन्दा For P&False City ३ प्रतिपत्तौ बेलाधराः उद्देशः २ सू० १५८ ~ 164 ~ ॥ ३०८ ॥ अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप - समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy